________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ।।
॥ ५६ ॥
→→→¤««~~»*•* ̈*••**************
www.kobatirth.org
वृत्तान्तंकथयितुंप्रारभन्त, महीनाथ ? वयंयात्रायै विनिर्गताः विविधपुरग्रामपत्तनानि परिभ्रमन्तः क्रमेण सिन्धुदेशप्राप्तास्त भूरमणीतिलकायमानायासिंहलपुर्यां कनकरथाभिधेयोवसुधाधिपोराज्यंकरोति, तत्सूनुर्विजितमकरध्वजरूपः सर्वकलादचः शुभलक्षणलक्षितः कनकध्वजःसमस्ति, देशान्तरेषु प्रथितकीर्त्तिर्दीव्यमहिमा स कदापि भूमिगृहाद्वहिर्न निःसरति, सदैव भूगृहवासंनिषेवते, तत्रस्थितःस साहित्यादिशास्त्राणामवलोकनं करोति, अतीव कोमलानि तदङ्गानि नीचैः कृतशिरीषसुमसुषमानि मरुस्पर्शमपि न सहन्ते, किंबहुना ! दिविषदांस्पृहणीयंतदङ्गपेशलत्वमनुपमंविभाति, परमद्यापि दीव्यदेहः स कुमारःकस्याऽपि नयनातिथिर्न जातः । महाराज ! आश्चर्यजनकमेतद्व्यतिकरमस्माभिः श्रुतमात्रमस्ति, अहीनप्रमोदो महीनस्तदुक्तांव्यक्तवाचंपूर्वनिशम्य जातप्रत्ययस्तान् वैदेशिकान् सत्कृत्य विसृष्टवान्, योजिताञ्जलयस्तेऽपि निजमार्गमशिश्रियन्त, सर्वत्र विदितयशसा तेन कुमारेण सार्कप्रेमलाविवाहोविधातव्य इतिविहितनिश्चयोनृपतिर्वर्त्मनि त्वरमाणः सायं निजप्रासादमभ्येत्य निजमन्त्रिणंस्वमनोरथंव्य जिज्ञपत् । मन्त्रिणाऽभिहितं -स्वामिन् ? अद्यापि मे हृदयंशङ्कर्ततिष्ठति, परम्परया श्रुतंकथंविश्वसनीयंजायते ? श्रुतमात्रमिदंसम्यक् निर्णयतांनावगाहते, अनियतं किमपि कार्य नोविधातव्यम् । दृष्टमेव सत्यंमन्यते, अतोऽस्मदीय सेवकास्तत्रगत्वा प्रत्यक्षतया सर्वविलोक्य अत्र समागत्य तथैव कथयन्ति चेत्प्रतीतिर्भवेदन्यथा विवाहवार्त्ता कर्त्तुनोचिता, इदं सामान्यंकार्थनास्ति, यतोऽन्यजनकथनेन विधीयते, यावज्जीवमयं पाणिग्रहण सम्बन्धोविधातव्यस्ततः सम्यग्विनिश्चित्य विवाहकार्यविधेयम् । विमृश्य यद्विधीयते तत्परिणामे विपत्तिजनकंजायते, उक्तञ्चान्यत्र
सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृयते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ।।
For Private And Personal Use Only
0.04-30..+++++
Acharya Shri Kassagarsuri Gyanmandir
द्वितीयोना
सेद्वितीयः
सर्गः ॥
॥ ५६ ॥