________________
विवाहकूर्मः । मन्त्रिणाऽवादि-महाराज ? अविदितकुलानांवैदेशिकानां वाक्प्रपञ्चः कथंविश्वासास्पदंभवेत् ? बहवोवैदेशिका वितथवादेनाऽकुटिलाञ्जनान् वश्चयित्वा गताः श्रूयन्ते, साधुरसाधुर्वा स्वकीयः सर्वेषांवल्लभोभवति, निर्गुणानामपि दूरस्थायिनां विशेषतः प्रशंसा जायते, निजाम्बांडाकिनी स्वमुखेन कोऽपि किं ते? स्वदेशजाकण्टका अपि प्रियतमा भवन्ति, अन्यदेशीयसुरभिकुसुमान्यपि न रोचन्ते, अतस्तेषांवणिजांवचनेषु कथंविश्वासोविधीयते ? यतोमायाविनस्तद्देशवासिनोवर्तन्ते, वैदेशिका अपि मध्यस्थभावमापन्नाः परश्लाघांकुर्वन्ति चेत्तत्र प्रत्ययोभव्यानांजायते इति मन्त्रिणोऽभिप्रायविदित्वा भूपेन तदुक्तंवचनमङ्गीकृत्य निजतनयाञ्च विसृज्य स्वल्पानुचरेण वरतुरङ्गमारूढेन राजपाट्यांनिश्चक्रमे, पवनातिपातिवाहेन पुरोबजता कियन्तमध्वानमतीत्य तेन भूरिभिः श्वापदैःसमाकुला पादपान्तरितभूप्रदेशा नवपल्लवप्रभारुणितविरलभागोपलक्षिताऽतनुरागा वरवर्णिनीबैका महाटवी | प्रपेदे,तत्र च मृगयाभिरतेन तेन बहवस्तृणवारिविहितवृत्तयःश्वापदाःसापदोविहिताः,तावनिजमन्त्र्यपि तत्पदपद्धतिमन्वेषमाणस्तत्र
समायातः, ततः सचिवसमेतोनृपतिर्वम॑श्रमोद्भूतस्वेदोदकेन क्लिन्नगात्रः शीतलोदकसंभृते समीपवर्तिन्येकस्मिन्सरसि सितच्छदप्र| मुखविहगगणैनिषेविते विश्रान्तये जगाम, तावत्तत्र पिपासापीडिताःकियन्तोव्यवहारिणोऽपि समागताः, मुक्ताफलानुकारिणाऽ
तिस्वच्छेन वारिणा तृषांनिवार्य सत्वरं ते पश्चाद्वलितास्तदामकरध्वजेन निजान्तिके समाहृय पृष्टाः, यूयंवैदेशिका लक्ष्यच्चेऽतो | बहूनि कौतुकानि निरीक्षितानि भविष्यन्ति, तेषांकिमपिढयज्ञातव्यंभवति चेत्तनिवेदयत, आकृत्याऽपि भवन्तोगुणवत्तरा ज्ञायन्ते, यदुक्तम्-आकृतिर्गुणसमृद्धिशंसिनी, नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसंक्रमः, संयमश्च भवतां वयोऽधिकः ॥१॥
तस्मादपूर्वावा श्रावयित्वा मदीयमनोरथंपूरयतेतिनरेन्द्रोक्तिनिशम्य तुष्टमानसा नैगमिकास्तदन्तिके स्थित्वा स्वविज्ञात
For Private And Persone