SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ AcharyanKadamagranGamana ॥चंद्रराज-1 चरित्रम् ॥ द्वितीयोद्धासेद्वितीयः सर्गः॥ ॥५५॥ न पुत्रत्वेन पूज्यन्ते, गुणैरासाद्यते पदम् । वेापारमादत्ते, प्रदोषो न पुनः शनिः ॥ १॥ गुणाः सर्वत्र पूज्यन्ते, पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति, वसुदेवं न मानवाः ॥२॥ तथाच-केतकीकुसुमं भृङ्गः, खण्ड्यमानोऽपि सेवते । । दोषाः किं नाम कुर्वन्ति, गुणापहृतचेतसः ॥३- शरीरस्य गुणानाच, दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि, कन्पान्तस्थायिनो गुणाः ॥ ४ ॥ सुगुणेष्वेव कर्त्तव्यः, प्रयत्नः पुरुषैः सदा । गुणयुक्तो दरिद्रोऽपि, नेश्वरैरगुणैः समः ॥५॥ ईदग्गुणकलितोऽस्मद्राजकुमारोनिखिलधैर्यौदार्यादिगुणशालिनाधुरि महनीयकीर्तिर्वरिवर्ति, इत्यस्मदीयमहेभ्यानांमुखकुहरात्कनकध्वजकीर्तिसमाकर्ण्य मकरध्वजनरेशोऽतीब मुदितोऽभवत् । ततस्तान्महेभ्यपुङ्गवान्विविधवस्त्रालङ्कारैः सत्कृत्य प्रत्यहं युष्माभिः समागन्तव्यमिति निवेद्य स विसर्जयामास, समासादितराजसत्कारास्तेऽपि निजोत्तारके गत्वा स्वोचितव्यापारोद्यता बभूवुः, ततोऽतिमोदमेदुरितमानसेन मकरध्वजनृपेण विजितवाचस्पतिमतिनिजमन्त्रिणं सुबुद्धिं सद्यः समाहूय कनकध्वजवृत्तान्तस्तदने न्यवेदि, यतोगुणवति को न रज्यते ! मेधावी मन्त्री जगौ-राजन् ! मुधेदवृत्तान्तमे कुतः श्रावयसि ! कनकध्वजस्वरूपश्रवणे सर्वथा मदीयमानसंनोत्कण्ठते । निर्हेतुकंवाचिकं न श्रोतव्यं न ध्यातव्यच. अन्यत्राप्युक्तम्-अव्यापारेषु व्यापार, यो नरः कर्तुमीहते । स नरो निधनं याति, कीलोत्पाटीव वानरः ॥१॥ तस्मादध्यापारभूतमिदंवृत्तान्तं सर्वथा हेयमेव, किमनेन वृथाचिन्तनेन ! राज्ञा भणितं-मन्त्रिन् ! प्रेम्लालक्ष्म्याः कृते वरचिन्तात्वस्माकं चेतसि सततं जागर्ति, इदानीमप्रार्थितोऽयमुचितवरसंयोगः संप्राप्तः, अयंसंबन्धोऽतीव योग्यो मे प्रतीयते, ईदृग्विधंसम्बन्धकोमतिमानुपेक्षते? ईदृग्गुणोऽपरोवरोऽस्मिन्भूतले प्रायेण दुर्लभः, अतोऽयंसम्बन्धोभवते रोचते चेत्तेनसार्द्धकुमार्या For Private And Persone n
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy