________________
Shri Mahavir Jain Aradhana Kendra
d-30-34-03++60+-+
www.kobatirth.org
द्विसप्ततिकलाखपि पारगामिनी ललितनवयौवन समारूढा भव्य वदनकान्त्या शशाङ्कप्रभतर्जयन्ती तरुणजननयनावलींमोदयन्ती सभ्यजनमानसानि रसभरितानि विनिर्ममे, अद्भुतरूपादिगुणकलितां तां कुमारिकां दृष्ट्वा स्फारचक्षुषामस्मदीयवणिजांतद्ध्यानसरोनिमग्नमिव चेतचमत्कृतिमजज्ञे, तदानींनृपतिनाऽमाणि मोघनिकाः ? भवतां क्व निवासः १ भवदीयदेशयः प्रशास्ति तस्य किमभिधानम् ? श्रवणान्हाद जनकंनूतनं तदीयवृत्तान्तं भवतिचेन्निवेदयत इत्थंगृहीतप्रश्नसाराय तिषामेकोवदान्यस्तदुत्तरंकथयितुं प्रारभत, अवनिपाल ? वयं सर्वे वणिक्कुलजाताः सिन्धुदेशनिवासिनोऽञवाणिज्यकृते समायाताः । समराजिरे निजौजसा निर्जितरिपुबलःकनकरथाह्वोनरनाथोधनदपुरी मित्रतद्देशराजधानीसिंहलपुरीविभूषयति, कनकध्वजाभिधानस्तस्यैको नन्दनःसमस्ति, परन्तु शुभलक्षणलक्षितोयोरूपविभवेन कामकान्तिमपि लघयन्नरेन्द्रेण भूमिगृहे रत्ननिधिरिव रचितस्तिष्ठति तद्दिदृक्षया काममुत्कण्ठितेष्वपि पौरजनेषु कस्यचिद्दृष्टिपातोमाभूदितिशङ्कितमानसोनरेशस्तं कदाचिदपि भूगृहाद्बहिर्न निष्कासयति, तद्रूपसम्पदंवर्णयितुंवयं न शक्नुमः, स साचादनङ्गमूर्त्तिर्विद्यते, किमन्यकल्पनया ९ स्वयंवाचस्पतिरपि तद्गुणानुकीर्त्तनेऽशक्त इत्यऽसंशयंविद्धि, तस्य रूपवैभवोऽपि चेतोहरोयुवतिजन मान्यः,
यदुक्तम् - रूपवन्तो नरा लोके, पूज्यन्ते गुणगौरवात् । कुरूपेण हता किं न, गणिका गीतकोविदा ॥ १ ॥ यादृशी दिव्यरूपसम्पत्तिस्तादृशी गुणसंहतिरपि शमरतं तं नितरांनिषेवते यतः
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय, स्वयमायान्ति षट्पदाः ॥ १ ॥
तस्मिन्कुमाररत्ने गुणनिधौ काचिदप्यपूर्णता नैवाऽभिलक्ष्यतेऽतः स्पृहणीस्वभावः स संमतः सञ्जनानाम्, यदुक्तम् -
१०
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
→→** •Σ0K*@**→→→***O**@****«*0**0