________________
ShriMahiyeJain ArachanaKendra
Achanashn
a garson Gyaman
॥ चंद्रराजचरित्रम् ॥
द्वितीयोलाद्वितीयः सर्गः ॥
॥ ५४॥
तपादपोऽद्यफलितः, अशेषसुखसाधनोमहीपतिरपि सत्पुत्रजन्मना कृतकृत्योऽजनि, अद्यैव तेन भूनाथेन निजजन्मसाफल्यमवापि,
उक्तश्च-एकेनापि सुपुत्रेण, वंशोयाति समुन्नतिम् । गर्दभी दशभिःपुत्र-भार वहति नित्यशः ॥ १॥ एवमनेकधाप्रशंसां कुर्वन्तोजनवाताः कुमारजन्मोद्भूताद्भुतप्रमोदाः स्वस्वस्थानं भेजुः । अथाधिगतशास्त्रतत्वैराप्तैलिभृत्याकु. शलैषिभिनित्यमवेक्षितो नृपकुमारः पितुर्यत्नैर्दिनेदिने वृद्धिमियाय, दिव्यसौभाग्यमानं तं कुमारंमारोपमंदिनकरोऽपि निजकराग्रैनपस्पर्श, इदंनिगूढराजप्रपञ्चवेदितुं कोऽपि न प्रभुर्बभूव.
यतश्चोक्तम्-सुगुप्तस्याऽपि मन्त्रस्य, ब्रह्माऽप्यन्तं न गच्छति । कौलिको विष्णुरूपेण, राजकन्यां निषेवते ॥ १॥
अथान्यदाऽस्मत्पुरवासिनोव्यवहारिणोगृहीतानेकभाण्डा अधिकलाभेच्छयाऽत्रविक्रेतुमाजग्मुः, पुरींनिकषोत्तारकंविधाय क्रयाणकानि तत्र स्थापयित्वा दिगन्तकीतिविजितमकरध्वजरूपं मकरध्वजभूपं मिलितुं प्रभूतप्राभृतनिचितकरकमला नैगमा नृपसभाययुः, साऽप्यनेकनीतितत्त्ववेदिवृद्धजनसेविता व्यभात् , यतःन सा सभा यत्र न सन्ति वृद्धा-वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यमस्ति, सत्यं न तद्यच्छलमभ्युपैति ।।१।। ___ सामन्तमन्त्रिप्रधानाद्यनेकपरिवारवारितोभूपतिरधिष्ठितराज्यासनोन्यायमार्गव्यलोफयत् । प्रतीहारेण प्रवेशिता विहिताअलिपुटा व्यवहारिणोभूयसीमुपदांढौकयित्वा विहितप्रणामा यथोचितस्थाने समुपविश्य मिथोवार्तालापव्यधुः, महीपतिना यथोचितंसत्कृतेषु परमानन्दकलितमानसेषु तेषु महीपप्रसादेन निजगौरवंचिन्तयत्सुप्रेमलालक्ष्मी प्रेमागार इव जनमनोहारिणी | सखीजनसमेता तत्र समागत्य निजपितुः मकरध्वजक्षितिपतेरुत्सङ्गसङ्गिनी बभूव, सा च रूपलावण्यैकनिषिश्चतुःषष्टिकलाकुशला
॥५४
For Private And Personlige Only