________________
Shri Mahavir Jain Aradhana Kendra
[*A*•»**********
www.kobatirth.org
तबैकःसूनुर्भविष्यति, परन्तु पूर्वार्जितकर्मणाऽसौ कुष्ठी भावी, राज्ञाऽभिहितं दिव्यप्रभावे ? स्वत्क्रमाम्भोजयोर्निपत्य भूयः प्रार्थयामि, वीतव्याधिसुदच्चा पुत्रिणांधुरि मां प्रशंसनीयं विधेहि, अपटुदेहेन जातेनाऽपि किं तेन ?
यतश्वोक्तम् — दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः । जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते ॥ १ ॥ देव्यामतिं प्रजेश्वर ? अधिगततच्चराशिरशेष कला कुशलोभूत्वा त्वं कथंमूढभावं भजसि ? याद्यग्विधानि कर्माणि येन निबद्धानि तानि शुभाशुभानि विवशेन तेन देहिनाऽवश्यं भोक्तव्यानि, जिनेन्द्रचक्रिप्रभृतयोऽपि स्वोपार्जितंकर्म निःशेषं भुक्तवैव सिद्धिपदंप्रयाताः श्रतो येन देहिना पूर्वस्मिन्भवेऽविकलं सुकृतंसमाचीर्ण सएवेह जन्मन्यवच्छिन्नसुखभाजनंजायते, तेन साम्प्रतं योवरोमया दत्तस्तमन्यथाकर्तुं मे नास्ति सामर्थ्यम्, नृपेण कथितं जगद्रक्षिके ? प्रथमतस्तुष्टया त्वया जानन्त्याऽपि कुष्ठिपुत्रवरोऽनुचितोमे कथंदत्तः ? देव्या भणितं वत्स ? सावधानमनास्तत्कारणं शृणु, महर्द्धिकः कश्विदेवोऽस्ति तस्य द्वे देव्यौ, तयोरेकाऽहमस्मि, प्रत्यहंतेन निजभर्त्राऽमरेण सार्द्धं नूतनाऽभिलषित भोगाननुभवन्ती सपत्नीसहिताऽहंदिवसान्निरगमयम् । अन्यदा मत्सपत्न्यामतीवरक्तोमद्भर्त्ता मामनादृत्य प्रच्छन्नवृत्या तस्यै महाधनंरत्नहारमेकंप्रादात्, ततोज्ञाततद्वृत्ताया मे भूरितर:शोऽजनि तदनु तया सममसमञ्जसमभ्याख्यानं प्रकटयन्ती सेर्ण्यविवदमाना रक्तनयनवदनाऽहं महान्तं कलहमकार्षम् । तदानीं गृहमागतेन मत्पतिना तामेव ध्यायता तत्पचोगृहीतः, माञ्चभर्त्सयामास तेनाहं भृशं दुःखार्दिता चिन्ताक्कान्तमानसा यावद्रहसि व्यपं तावच्या समाराधिताया मे ससंभ्रमं समागमनं जातमतोनिर्विष्णुचेतसा मयाऽयमनुचितवरोवितीर्णः, देव्योहि निजोतिमन्यथा न विदधति, देहिनां भाग्यानुसारेणैव दिव्यवाचः प्रसरन्ति, ततोऽस्मिन्विषये त्वयाऽधृतिर्न विधातव्या,
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
**************** ***@**•**•