SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Acharya Shri K agersun Gyanmar चंद्रराजचरित्रम् ॥ सिद्ध्यति, एवं राज्ञीमावास्य भूपतिर्मासमाहूय सर्वकनकवतीव्यतिकरंन्यवेदयत् । ततःक्षणविचार्य विज्ञातरहस्येन मया भणितं, द्वितीयोलानरनाथ ? अष्टमेन तपसा कुलदेवींसमाराधय, प्रसन्ना सा पुत्ररत्नंते प्रदास्यति, इति स्वीकृतमद्वचन:पार्थिवोद्वितीयस्मिन्दिने विहि- ITI सेद्वितीयः ताष्टमतपा विजनस्थाने विविधोपचारैः कुलदेवीमाराधयितुमुपविष्टः । ततस्तृतीयवासरान्ते भूमेश्चतुरङ्गुलमूर्ध्वस्थितदेहा विक सर्गः॥ सितदीव्यकुसुममालावलीढकण्ठपीठा निनिमेषनयनराजिःप्रमुदितबदनाम्बुजा करुणामयाम्बकसुषमाविततिःपवित्रदेहकान्तिर्विविधदीव्यविभूषणैविभूषिताङ्गी कुलदेवी प्रत्यक्षीभूयनृपं प्राह. मानवेन्द्र ? मदाराधनंत्वया कुतोविहितम् ? अनेन तपसा त्वयि | तुष्टास्मि, यत्तुभ्यं रोचते तन्मार्गय, त्वदभीष्टंदातुंप्रकटिताऽस्मि, इतिदेवीवचनंनिशम्य भूपतिर्विरचितप्रणामाञ्जलिःप्राह, कुलदेवते ? आर्जवेन यथाविधि समाराधयां त्वां विमलस्वभावानामन्वयोन्नतिनित्यशःप्रजायते, भक्तजनवत्सलायांत्वयि तुष्टायांसमृद्धयःसुलभा भवन्ति, हृदयतापीनि व्यसनानि च विलयंत्रजन्ति, नैतद्विधमिह कार्यविद्यते, यत्त्वदाराधनतोऽसिद्धस्यात् , देवि ? त्वत्प्रसादेन न मे किश्चिन्यूनमस्ति, केवलंकुलोद्दीपकपुत्रसुखेन वञ्चितोऽसि, यद्यात्मजेन शुभासनं तत्वज्ञानेन मानसं सुश्रमणानामागमनेन च निकेतनंसङ्कीर्णतामुपैति तदा सुकृतंसमृलविनष्टमिति विज्ञातव्यम् । हे मातः ? पुत्रभिक्षांयाचमानस्य मे मनोरथःसम्पादनीयोऽन्यथा त्वदर्चनमहिमानंकोबर्द्धयिष्यति ? कुलदेवीत्यभिधानमपि तव विलुप्तंभविष्यति, समुद्रोपकण्ठंसेवमानस्य देहिनोलक्ष्मीलाभो न भवति चेत्तल्लज्जाऽपि तस्यैव संजाघटीति तद्वदपुत्रस्य मे लजा त्वयैव रक्षणीया, तस्मान्मयि प्रसादंविधायकसुतंदेहि, अन्यथा मद्भार्या सुताभिलाषिणी पञ्चत्वमवाप्स्यति, तदाग्रहप्रेरितेन मया त्वदाराधनंविहितम् , त्वयि तुष्टायां मे मनोरथपादपःफलिष्यतीति निःसंशयंप्रतीयते, कुलदेवी प्राह राजन् ? तावकीनतपःप्रभावेण तुष्टाऽस्मि, तेन ॥ ५२ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy