________________
ShriMahavir JanArchanaKendra
Acharya:shn.kailasmagarsunGvarmandir
| वितथवादकथंवदसि ! प्राणसंशयेऽपि सजना मृपावचनंनोद्रिन्ति, यतः
मिथ्याभिशंसिनोधृष्टा-निन्धकर्मानुसारिणः । इहैव दुःखिता यान्तिः परत्र परमापदम् ॥१॥ तथैव श्रुतपूर्वमया प्रेमलालक्ष्मीः कनकध्वजपरिणेष्यतीति विज्ञाय तन्महोत्सवप्रेक्षितुकामोत्र समागतोऽस्मि, किच प्रेमलालक्ष्मीः कनकध्वजवरीष्यतीति सर्वजनविदितं तर्हि तत्पाणिग्रहणे तस्य का क्षतिः ? मच्छिामि मुधाभारकुतःक्षिपसि ? मन्त्री जगाद प्राक्तनकुकर्मोदयनार्यराजकुमार कुष्टीजातः, इदंवृत्तान्तंसर्वथा गोपनीयम् - पूर्वार्जितकर्मणा तयोविवाहसम्बन्धोजातः, अधुना कु
ष्ठिना तेन तस्याः कथंपाणिग्रहोविधीयते ? अतस्तत्कार्यतत्प्रतिनिधीभूय त्वयैव विधातव्यम् । प्रचण्डवायुवशाद्वार्धिमध्यगतप्रवहणं* तदुपकण्ठमानेतुंभवादृक्षोदक्षनेताऽपेक्ष्यते, अन्यथा तदुद्धारोदुर्लभः । साम्प्रतसिंहलराजलज्जा त्वया रक्षणीया, चन्द्रोऽवादीत्
एवंराजकुमार कुष्ठी तर्हि प्रथमतोयुष्माभिर्विवाहाकथंस्वीकृतः ? राजकुमार्या युष्माकं किं वरमाचरितम् ? येनैतां कुष्ठिनासह | यूयं विवाहयितुमिच्छथ, पुनःसर्वे सम्भूय तस्या जन्ममुधाकत्तुकुतःप्रवृत्ताः । इदृशमवद्यकर्म जगत्प्रभुःकथंसहिष्यते ? पुनर्मकरधजनृपसुतामेतामुद्बोहुमहं न शक्नोमि, तादृशीयोग्यता मयि कुतःसंभाव्यते । तत्रापि तांपरिणीय पश्चात्तुभ्यमर्पयामीति सर्वथाऽसंभाव्यमेव मन्ये, ततस्तेन रहसि नीत्वा हिंसकोऽभाणि, इदमसज्जनकक्षीकृतंकायमदग्रे त्वया नोच्चारणीयम् , अस्माकंसमा. | गमोऽद्यैव प्राथमिकोजातस्तत्राऽप्येवंविधोपद्रवो युष्माभिः कथंप्रारब्धः ? मन्त्रीश? ईदृगसज्जनोचितंदुर्वृत्तान्तंकथायितुं किं न जिइषि ! विहितेऽप्येतस्मिन्कर्मणि किमपि सुखं न लप्स्यते युष्माभिः । ईदग्विधंसुरूपंकन्यारत्नंकुष्ठिनासहपरिणाययितुंयुष्मदुद्योगः सर्वथाऽनर्थसूचकोदुरन्तश्च । तस्मादिमविवाहविमुच्य निवृतियूयंभजत, इदंनिन्धकार्यत्यजत, युष्माकं कोदेशः ? कस्मिन्पत्तने
For Private And Personlige Only