SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ ४६ ॥ R<**<***133****-- www.khatirth.org aise किं मूल्यंवितरति ? पूरिताऽशेषमनोरथस्य चिन्तारत्नस्य प्रत्युपकारंविधातुं कः प्रयतते १ विरसतुणादिनीनामपि दुरन्तदुःखभाजां गवांगुण गौरवं कोजानाति । सततंवहमानाः सरितः को नियोजयति ? तथैव महोपकारकरणे गृहीतव्रतानां भवद्विधानदर्शनं दुर्लभं मन्ये इतिप्रार्थयन्नृपतिस्तन्महिषी, तयोः सूनुः कुष्ठाभिभूतः कनकध्वजो, हिंसकमन्त्री, कपिलाधात्री पष्ठश्चन्द्रराजस्तत्पञ्चेन्द्रियविराजितंमानसमिव स्वयं रेजे, तदा चन्द्रेण सिंहलाधीशोभाषे नरदेव ? अभेदभावेन स्वमनोवृत्तान्तंप्रकटी कुरु, गूढवाक्यार्थवेदनेऽहमप्रभुः, पञ्चाऽपियूयं भृशं चिन्तः कुला लक्ष्यध्ये, बाह्यतस्तु विवाह महोत्सवः प्रारब्धः, ततोयथास्वरूपं वृत्तान्तं मे निवेद्यताम् । येनाहं तन्निर्णीय भवच्चिन्तां निराकरोमि, आनिशान्तमाभार्यां मे गन्तव्यमस्ति, मन्नामगोत्रादिकं कुतोविज्ञातंयुष्माभिः ? मया किं कार्यंविधातव्यमिति निजेच्छया विज्ञाप्यताम्, नाहमतीन्द्रियभावान् वेद्मि यतोयुष्मन्मनोगतंजानामि, इतिचन्द्रराजगिरंसमाकर्ण्य सिंहलराज समादिष्टोहिंसकः प्रोवाच. महाराज १ अस्माकं पालने कार्यविधाने च भवानेव समर्थः, ततोऽस्मदाशावल्लीविताने जीमूतायमानंमानवरत्नं त्वामेव मन्यामहे । अस्मन्मनोरथलताया आधारस्त्वमेवाऽसि त्वदपरोऽस्माकं शान्तिसाधक चिन्तानिवर्त्तकोकोऽपि नास्ति, अतस्त्वत्तः किं गोपनीयमस्माकम् ? तक्रार्थिनो भाण्डगोपनेन कथं तल्लाभ: १ पादयोः किङ्किणीत्रातं निवध्यनर्त्तक्या मुखावगुण्ठनननमेव, सेवकत्वमङ्गीकृत्य स्वामिसेवा विधातव्या, तत्र त्रपाविधानेन किं फलम् ९ तस्माल्ल दूरतोविहाय प्रस्तुतं निवेदयामि, राजन् ? महौजसोऽस्य देशस्याधिपतेः सुता प्रेमलालक्ष्मीर्विद्यते, तां च यथाऽस्मत्स्वामितनुजः कनध्वजः परिणयेत्तथा त्वया निष्पादनीयमित्येवकार्यमस्माकंविद्यते । कृपासिन्धो ! भुवनविदितस्त्वं परोपकृतिरसिकोऽसि, अतोऽस्मदीयं कार्य विनिवृत्य कृतकृत्योभव, ततश्चन्द्रराजोवदत् मन्त्रिपुङ्गव । विगर्हणीयमिमं - For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir *•K•-*-*/*/**/**** द्वितीयालासेप्रथमः सर्गः ॥ ॥ ४६ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy