________________
ShriMahavir JanArchanaKendra
Acharach
an Gyaan
॥ चंद्रराजचरित्रम् ।।
द्वितीयोवासेप्रथमः सर्गः॥
भवान् नयनातिथीकृतः, अतोऽस्माभिर्विज्ञातं त्वमेव चन्द्रराजइति, तस्मादिदानीमस्मत्स्वामिनोनेत्रानन्दं विधत्स्व, तत्रभवद्भिरागन्तव्यमेव, नाऽन्यथा तब मुक्तिः । चन्द्रोत्रभाषे किं मे प्रयोजनंतत्र ? ते प्रोचुः, तत्कारणन्तु नरेन्द्रः स्वयमेव त्वां निवेदयिष्यति, वयंतु सन्देशमात्रहारिणः, राजन् ! " किंबहुना", अस्मादृशांसेवकजनानांलक्षवचनैरपि महापुरुषा वशवर्तिनो न भवन्ति, गृहीतकर्णाः कुञ्जरा नात्मसमीपं नीयन्ते, तथाऽप्यस्मासु कृपां विधायास्मत्स्वामिनः समीपगोभव, पश्चाद्यद्रोचते तद्विधेयम् । इत्थं विज्ञाततद्वचनसारश्चन्द्रराजश्चिन्तयतिस्म, भृत्यहीनोऽहमेकाकी किं करोमि ससहायश्चेदेताभिरा कृत्य यथेष्टस्थानं व्रजामि, अहोमहाकष्टम् ? पुरा मातृतोभीतिः प्रकटिताऽपरेयं राजतःसमुद्भूता, नात्र कश्चिद्विश्रामस्थानम् । पत्तनश्चेदं परकीयम् । ग्राम्या इवैते दूता दुर्योधाः। ततोऽवातिवाग्विवादो विफलः, सत्वरं नृपान्तिकेगत्वा कार्यतत्वनिश्चिनोमि, । अधुनाकालक्षेपो न विधातव्यः । यतोत्र विवादेन निवृत्तिने भविष्यति । इतिनिश्चित्य तेन कथितम् , भवतां वचनं मे मान्यतरम् । इतःसर्वे वयं व्रजामः, तत्र गत्वा युष्मत्स्वामिनं बोधयिष्यामि, ततस्तस्मात्स्थानात्सर्वे प्रस्थिताः, वर्मनि तत्तत्प्रदेशस्थिता आरक्षका मिलन्ति, तेऽपि भालस्थलनियोजिताञ्जलयश्चन्द्रराजायस्वस्तीत्युदितवाचःसहैव प्रयान्ति, एवं व्रजन्तस्ते सर्वे क्रमेण नरेंद्रद्वारमभ्यगुः, पुरैव निजानुचरैश्चन्द्रागमनवृत्तान्त राजे निवेदितं तेन तत्र महानानन्दःसर्वतः प्रसृतः। सिंहलराजेन विजयवाद्यान्यवाद्यन्त, चन्द्रराज जयध्वनिपूर्वक ते राजप्रासादं प्रवेशयामासुः । सिंहलनृपतिस्तं दूरतः समागच्छन्तं विलोक्य ससंभ्रमं त्यक्तविष्टरः कतिचित्पदानि संमुखंगत्वा समाश्लिषत् । अबदच्च-वीरसेनान्वयनभश्चन्द्रचन्द्रराज ! तवास्तु स्वागतम्, भवदर्शनेनाऽद्य महानानन्दोऽस्माकमजनि, पुरार्जितानि सुकृतान्यद्यफलितानि, भव.
॥४६॥
For Private And Personlige Only