SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1101110********* -*-*-*-** www.kobatirth.org वत्सलचन्द्रराज ? अस्मत्प्रार्थनां सफलीकुरु, प्रसनीभूय नृपास्थानं भूषयस्व, चन्द्रोमनसि व्यचिन्तयत् अग्रे व्रजन्तीविपाता यदि मनाम श्रोष्यति तर्ह्यनर्थागमो भविष्यति, तस्मादत्र मौनमाधायाधुना गमनमेव वरमितिकृतनिश्चयश्चन्द्रस्तैः साकं चलितः । प्रथा ब्रजचन्द्रराजः प्रतिपदं राजसेवकैरन्यजनैश्च प्रणम्यमानः सप्रतिहारोद्वितीयप्रतोलिकां प्रविवेश तत्रस्थिता राजसेवकास्वथैव तनत्वान्यजिज्ञपन्, महाराज ! विजयस्त्र, ते खागतमस्तु, अस्मदधिपतिर्भवदागमनं प्रतीक्षमाणः स्थितः प्रक टितचक्ररत्नेन चक्रवर्त्तिमनोरथाइव भवदागमनेनास्मदीयस्वामिनः कार्याणि सेत्स्यन्ति, ततश्चन्द्रस्तानवादीत् । रे मुग्धाः, ? मां निरीक्ष्य चन्द्रराजं कथं शङ्कध्यम् । पीतकनकरसानामिव युष्माकं प्रवृत्तिर्दृश्यते, यूयं सर्वेचैकस्यां पाठशालायां शिक्षिता इव लक्ष्यध्ये, भवादृशैः सेवकैर्यः सेव्यते स नरेन्द्रोऽपि मुग्धमतिर्ज्ञायते, युष्माकं स्वामिनासह मे नास्ति संस्तवोयतो मदागमनेन तस्य कार्यसिद्धिर्भविष्यति, इदन्तु तृतीयं कौतुकमुपस्थितम् युष्मदाचरणं धूर्त्तवत्प्रतीयते, युष्माभिरेतावानविवेकः कुतःशिक्षितः ? चन्द्रनामधेयं रद्भिर्भवद्भिः कतमेजनावञ्चिताः ? इत्युपालब्धास्ते प्रोचुः, राजन् ? वयं सिंहलनरेशस्यानुजीविनः सर्वे वयं ग्राहितैकसङ्केतास्तेन प्रनोलिकासु नियोजितास्तत्सङ्केतेनास्माभिर्विज्ञातं त्वमेव चन्द्रराजस्तेन त्वां नामोच्चारपूर्वकमायामः । त्वमपितथ्यवादं ब्रूहि, असत्योक्तिर्नात्रप्रमाणीभविष्यति, ततश्चद्रोऽवदत्, युष्माकं सङ्केतस्वरूपंकीदृशं तज्ज्ञापयत, अनुचरा जगुः पूर्वगोपुरद्वारे युष्माभिःस्थातव्यं तत्र त्रियामायाः प्रथमयामे व्यतीते देखियौ समेष्यतः, तदनु चैकः मानेष्यति, स चन्द्रराजेति नामग्राहं युष्माभिर्वन्दितव्यः । समुचितसस्कारश्च विधाय मदन्तिके स समानेतव्यः, ईदग्विधेन सङ्केतेन वयं प्रतिस्थानमुपविष्टाः । तथैव यामप्रमियामिन्यां व्यतीतायां वामाद्वयं संगतम्, ततस्तन्मार्गानुयायी For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir い
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy