________________
Acharya she Kalamagroun Granmands
॥चंद्रराजचरित्रम् ॥
द्वितीयोलासेप्रथमः
सर्गः ॥
॥४५॥
इमेनस्थिता इतिसंभाव्यते, इति स्वचेतसि निश्चित्य श्रीमानाभापतिश्चन्द्रःप्रोवाच, रे प्रतीहार ! चन्द्रराजःकोऽत्रविद्यते ? चन्द्रस्तु नभस्युदितोनापरो दृश्यते श्रुतश्चेनिवेद्यताम् । भ्रान्तचेताभवान् विभाव्यते, मां मुधा मा रुन्धि, बलात्कोऽपि न निगृहीतव्यः । ततः साञ्जलिः प्रतीहास प्रोवाच, चन्द्रभूष? निजात्मानं कथं गोपयसि ? प्रच्छन्नरत्नंकियत्कालंस्थास्यति ? अखिलभूतलंप्रदीपयन्नुद्यन् दिनमणिवंशपात्रेणाच्छादितः किं तिष्ठति ? कस्तूरिकामोदःशपथेन किमु निवार्यते ? त्वमेवचन्द्रराज इतिसत्यजानीमहे नाऽनसन्देहः, न वयमज्ञतया महे । इत्यभिधाय चन्द्रराजंहस्ते गृहीत्वातत्रतेऽस्थापयन् । चन्द्रराजस्ताञ्जगाद, रे दूताः बालिशवत् कर्थमावन्मथ ? नाऽयंदतानामाचारः, दूरतः स्थित्वावा विधच नैशिकदोषेण किं भ्रान्तिमापनाः? बहिः सुप्ताइवयूयंमुखमुद्रयालक्ष्यध्धे, येनेत्थंविवेकशून्याजाताः, तस्माद्रे मूर्खा! असदाग्रहं विमुञ्चत, (भ्रान्तिमापनोविवेकवानपिनष्टमतिर्भवत्येव, ) अस्मिन्भुवने चन्द्रसमानमुखाकृतयोऽनेकपुरुषाः स्थिताभविष्यन्ति, नजाननीथैवं यत्स्वाभिधेयं कोविज्ञो गोपयेत् ? हेतुमन्तरावृथाकण्ठशोषणं काकुर्यात् ? अस्मिन्गोपुरद्वारे प्रवेशशुल्कलगति चेनिवेदयत, तद्दत्वाऽहंसुखेनव्रजामि, एवं राजकरप्रदानेन कोदुबेलो भवति? युष्मान् प्रतार्य प्रयातुं नेच्छामि, मां मुधा कथं रुणद्ध ? प्रतीहारी तव ग्राह्यद्रव्यं यथेच्छंगृहाण, मदीयामातामद्वियोगमसहमानामदर्शनकाशिणीभविष्यति, यतोरण्ये मे बहुसमयोव्यतीतः । प्रतीहारः प्राह स्वामिन् ? भवदीयपत्तनमितोऽष्टादशशतकोशंदूरेवर्त्तते, कुतोऽत्रत्वत्प्रतीक्षाकारिणी जननी ? मुग्धप्रतारिणीं विद्याविमुञ्च, मह्यं मा क्रुध्यस्व, भवादृशा यदि वितथवादिनस्तदेयं भूमिकथंभारंवक्ष्यति ? पर्जन्यश्वकथं वर्षिष्यति, वयन्तु भवद्विधानां क्षितीशानामनुयायिनः स्मः । तस्माद्भवद्भुत्तान्तं सकलं जानीमः, अस्मत्स्वामिनोभवद्भिः साकं महत्कार्य विद्यते, ततोदीन
॥४५॥
For Private And Personale Only