SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૫ योगाज्ञानवित्ता सुरचितघटना भिन्नकर्मप्रभाषा, बुद्धधिसूरिष स्मरत भविजना: ! सद्गुरुं दिव्यरूपम् ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir दर्श दर्श प्रभावं भवभयहरं यस्य सूरीश्वरस्य, श्रावं आवं यदीयां भजन विरचनां निर्ममत्वार्थबोधम्;. स्मारं स्मारं च शैलीं गुणगणविदितां तुष्टिमन्तः समस्तां, बुद्धयब्धि सूरिवर्थं स्मरत भविजना: ! सद्गुरुं दिव्यरूपम् ॥ ६ ॥ सारं सारस्वतं यो मनसि कलितवानझतं शुद्धबुद्धया, म्यायं नव्यानवीनं स्मृतिविषयमरं चकिवानन्यभावः, वेदान्तं वेदसारं भजनपदतया व्यावृणीदक्षतार्थं, बुद्धयब्धि सूरिवर्यं स्मरत भविजनाः ! सद्गुरुं दिव्यरूपम् ॥ ७ ॥ भूतानां भूरिभाग्याद गुरुगुणनिलयं यं धरन्ती धरित्री, रत्नाढ्या कीर्तितेयं जनहृदयहरं कल्पवल्ली प्रभावम; दैवं सगँ प्रपन्नस्तदखिलजलताऽभाग्य मेवाधुनाऽसौ, बुद्धब्धि सूरिवर्यं स्मरत भविजना : ! सद्गुरुं दिव्यरूपम् ॥ ८ ॥ अजितसागरसूरेः कृतिः । ॥ इति समाप्तम् ॥ गुरुविरहाष्टकम् ललितछन्द. भवभयासिंहं ते पदाम्बुजं भुवि सुदुर्लभं सूरिपुङ्गव ! । गुरुकृपानिधे ! बुद्धिवारिधे ! देहि दर्शनं कामदं परम् ॥१॥ स्मरणमुत्कटं ते मुनीश्वर ! मोक्षशर्मदं भक्तवल्लभ ! वरद ! विश्वतस्तारकोत्तम 1 देहि दर्शनं कामदं वरम् ॥२॥ कलिमलापहं भद्रकीर्त्तनं, तव विभो ! क्षितौ क्षीणकर्मणः ! श्रुतमहोदधेस्तत्षवेदक | बितर दर्शन बुद्धिवारिधे ! ॥३॥ For Private And Personal Use Only
SR No.008551
Book TitleBuddhisagarsuri Smarakgranth
Original Sutra AuthorN/A
AuthorAdhyatma Gyan Prasarak Mandal
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1926
Total Pages241
LanguageGujarati
ClassificationSmruti_Granth, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy