SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ અંતર્મિ. સદગુરૂ વિરહ કાવ્યો. श्रीसद्गुरु-स्मरणम्. स्रग्धरावृत्तम्. श्रीमन्तं ज्ञानयन्तं विशदमतिमतां संमतं चारुमूर्ति, सौमाग्यैकप्रधानं प्रवरसुखदं सर्वशाखप्रवीणमा शुद्धानन्दप्रकाशं विबुधजनवरं कर्मभूमीखनित्र, बुद्धचब्धि सूरिवर्य स्मरत भविजनाः ! सद्गुरुं दिव्यरूपम् ॥ १॥ अव्यक्तार्थप्रबोधं विमथितमदनं धर्मतवादानं, विद्यारण्याम्बुधारं समधिगतसुखं साधितापमाणम्, सच्चिदानन्दगेहं जननमृतिहरं मृत्युपारं प्रयातं, बुद्धचब्धि सूरिवर्य स्मरत भविजनाः ! सद्गुरुं दिव्यरूपम ॥ २॥ रे! रे! भव्यात्मलोकाः! श्रयत पदयुगं यस्य सिद्धान्तभाजः, मोक्षस्वर्गार्थदायं धिविधसुखमयं सर्वसंपत्तिराजः, छिन्नानर्थप्रतानं कषिकुलतिलकं भूरिलोकमगीतं, बुद्ध ब्धि सूरिवयं स्मरत भविजनाः! सद्गुरुं दिव्यरूपम् ॥३॥ भीम द्विधापुरस्था नरयुषतिगणाः कीर्तिपीयूषसारं, __ पीत्वा पीत्वा निकामं सुखरतिमगमन् दिक्षु लोकाश्च यस्य लोकालोकप्रभा सदतुलधिभवं सिद्धशमैकधाम, बुद्धयब्धि सूरिवर्य स्मरत भविजनाः ! ___ सद्गुरुं दिव्यरूपम् ॥ ४ ॥ गीता गीतार्थयुक्ता श्रित निगमनया येन सा कृष्णगीता, विवर्येण सारा पिलसती वसुधामण्डले मोदमाला; For Private And Personal Use Only
SR No.008551
Book TitleBuddhisagarsuri Smarakgranth
Original Sutra AuthorN/A
AuthorAdhyatma Gyan Prasarak Mandal
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1926
Total Pages241
LanguageGujarati
ClassificationSmruti_Granth, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy