SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૧૬ तब विभूतयः सर्वतः स्थिता, मतिमतां मनः सद्मनि प्रभो ! कलयितुं न कोऽप्यस्ति ताः क्षमो, वितर दर्शनं बुद्धिवारिधे ! ।।५ तव समाधिना नाथ ! केवलं शयनमङ्गिनां दुर्यशः खलु । विधिवशादिदं जातमक्ष मं, वितर दर्शन बुद्धिवारिधे ! ॥५॥ विशद मूर्तिमाँलौकिको गणो, तब गुरो ! क्व च संपदा सदा । तदपि तावकं दर्शनं वरं नहि जनः प्रभो ! विस्मरत्यहो ! ||६ ॥ मधुमतीजनक्षेमदायक ! विविधतश्वतो गीतगायक ! विगतमन्युना संघपालक ! सद्गुरो ! शुभं दर्शनं तब ! ||७|| भवंति शोभनस्त्वद्रतो जनो निखिलसिद्धिमान् दुर्गतस्तथा । परमभावतः प्रेमभाजन ! वितर दर्शनं बुद्धिवारिधे ! በረሀ भवारण्ये भ्रान्ता जननमरणव्रातविधुरा अनेके संयाता ध्रुवपदमखण्डान्मविभवाः । अयं ते मद्भावः समजनि महामोदजनक Acharya Shri Kailassagarsuri Gyanmandir इदानीं स्वर्यातः, किमु गुरुवर ! क्षेमसदन ! ॥९॥ अजित सागरसूरेः कृतिः । ॐ शास्त्रविशारद - योगनिष्ठ - जैनाचार्य - श्रा बुद्धिसागरसूरीश्वर । 66 "3 गुणस्तुत्यष्टकम् ॥ शार्दूलविक्रीडितम् ॥ सिद्ध श्री निलये च गूर्जरधरालइकारिणि स्वर्णिभेऽनेकश्री दम देश जिष्णुकलिते विधापुराख्ये पुरे । यो जन्माऽश्रयत प्रतापभवनं प्राच्या मिवाहमणिः सूरियच्छतु बुद्धिसागर इति श्रेयांसि घः सोऽन्वहम् ॥१॥ विख्याते शिवदासकार्बुककुलाकाशे विभास्वानिव दोषोच्छेदकरोऽपसारिततमाः सच्चक्र हर्षप्रदः । यो जन्माऽऽप खवन्हिनन्दवसुधावर्षे शुभे वासरे ( १९३० ) सूरियच्छतु बुद्धिसागर इति श्रेयांसि वः सोऽन्वहम् ||२|| For Private And Personal Use Only
SR No.008551
Book TitleBuddhisagarsuri Smarakgranth
Original Sutra AuthorN/A
AuthorAdhyatma Gyan Prasarak Mandal
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1926
Total Pages241
LanguageGujarati
ClassificationSmruti_Granth, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy