SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ વિવેકવિલાસ, આઠમો ઉલ્લાસ. १८७ ૬ પ્રયત્ન, ૭ ધર્મ, ૮ અધર્મ અને સરકાર એ નવ ગુણેનો સમૂળ નાશ થવાथी भुजित थाय छ, म वैशेषि वाहे छ. (3०१) आधारभस्मकौपीन-जटायज्ञोपवीतिनः ॥ मन्त्राचारादिभेदेन , चतुर्धा स्युस्तपस्विनः ॥३०२॥ अर्थ:---.साधार (पात्र), नरम, चीन (संगोटी), 121 भने यज्ञोपવીત (જનોઈ) એટલાં વાનાં ધારણ કરનારા તાપસ મંત્રના તથા આચારના मेथी या२ रना होय छे. (३०२) शैवाः पाशुपताश्चैव , महाबतधरास्तथा ॥ तुयोः कालमुखा मुख्या, भेदा एते तपस्विनाम् ॥३०३॥ અર્થઃ—૧ શૈવ, ૨ પાશુપત, ૩ મહાવ્રતધર અને ૪ કાલમુખ એ મુખ્ય यार २ तासाना छ. (303) (अथ नास्तिकमतम् । ) पञ्चभूतात्मकं वस्तु, प्रत्यक्षं च प्रमाणकम् ॥ नास्तिकानां मते नान्य-दात्मामुत्र शुभाशुभम् ॥ ३०४॥ અર્થ-નાતિકને મતે સર્વે વસ્તુ પંચમહાભૂતથી બનેલી છે, અને એક प्रत्यक्ष मात्र प्रमाण छ. माहीमात्मा, ५२,पुष्य तथा पा५ नथी. (३०४) प्रत्यक्षमविसंवादि, ज्ञानमिन्द्रियगोचरः॥ लिङ्गतोऽनुमितिधूमा-दिव वढेरवस्थितिः॥ ३०५॥ अनुमानं त्रिधा पूर्व-शेषसामान्यतो यथा ॥ वृष्टेः सस्यं नापूा-दृष्टिरस्तावेर्गतिः ॥ ३०६ ॥ ख्यातं सामान्यतः साध्य-साधनं चोपमा यथा ॥ स्याद्गोवद्गवयः सास्ना-दिमत्त्वमुभयोरपि ॥३०७॥ आगमश्चाप्तवचनं, स च कस्यापि कोपि च ॥ वाच्याप्रतीतौ तत्सिद्ध्यै, प्रोक्तार्थापत्तिरुत्तमैः॥३०८॥ बटुः पीनो दिवा नात्ति, रात्रावित्यर्थतो यथा ॥ पञ्चप्रमाणासामथ्र्य, वस्तुसिद्धिरभावतः॥३०९॥ અર્થ––ોટું ન પડે એવું જ્ઞાન તે પ્રત્યક્ષ પ્રમાણે કહેવાય છે. ઈદ્રિયોને "Aho Shrutgyanam"
SR No.008466
Book TitleVivek Vilas
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherDevidas Chhaganlalji
Publication Year
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy