________________
तिलकमञ्जरी ।
२०१
गम्यमानो युगपदाहृतानां कुपितयमहुङ्कारानुकारि भाङ्कार भैरवमतिगम्भीरमारसन्तीनां समरढकानां ध्वनितेन पातयन्निव सवन्धनान्यरातिहृदयानि तारतरव्याहारिणां बन्दिवृन्दानां हृदयहारिणा जयशब्दाडम्बरेण मुखरिताम्बरः शिविरान्निरगच्छत् । कुतव्यूहविरचनश्च समरसंक्षोभक्षमायामुपान्तभूमावस्थात् [ग] ॥
अथाकर्णितसमरभेरीनिनादजृम्भितानन्दाः सरसरोचनारचितललाटतिलकबिन्दयो दूर्वा प्रबालदन्तुरैः शिरोभिरभ्यर्णचारिचारणोच्चार्यमाणवीर्य संपद्स्त्वरितपद संचाराभिरागत्यागत्य करिघटाभिः समन्ततः ससामन्तचक्राः परिवारयांचकुरेनं सेनापतयः, प्रत्येकं पातितस्निग्धदृष्टिना च तेन सप्रसादमादिष्टाः प्रणम्य निजनिजस्थानेषु तस्थुः [घ] ॥
अथ निशीथानुभावभास्वरेण विषममुन्मीलता निमीलता च दीपिकानिवहेन पिशुनितममञ्जुगुञ्ज
टिप्पनकम् -- उदविनिहित महाहिभीषणास्त्रम् एकत्र महाहय एव भीषणानेकास्त्राणि, अन्यत्र महाहिवत् । पत्ररथराजं गरुडम् [ग] ।
उदरविनिहित महाहिभीषणानेकास्त्रम् उदरे - मध्यभागे, विनिहितानि - स्थापितानि, महाहिभीषणानि - महासर्पवद् भयानकानि अत्राणि यस्मिन् पक्षे महाहय एव महासर्पा एव, भीषणानि अस्त्राणि येन तादृशम्, रथाङ्गपाणिः रथाङ्गंचक्रम् पाणी - हस्ते यस्य स विष्णुः, पत्ररथराजमिव पत्राणि - पक्षा एव, रथाः - रथा इव गमनसाधनानि येषां ते पत्ररथाः-पक्षिणः, , तेषां राजा - गरुडः, तमिव, रथम्, अध्यास्य अधिरुह्य, यथासन्निहितेन यावान् सन्निहित आसीत् तावता, आत्मसैन्येन स्वसैनिकेन, अनुगम्यमानः अनुत्रियमाणः, युगपदाहतानां युगपत् ताडितानाम्, कुपितयमहुङ्कारानुकारिभाङ्कारभैरवं कुपितस्य - क्रुद्धस्य, यमस्थ यो हुङ्कारस्तदनुकारिणा, भाङ्कारेण ध्वनिविशेषेण, भैरवं भीषणम्, तथा अतिगम्भीरम् अतिस्फुटं च यथा स्यात् तथा, आरसन्तीनाम् आनदन्तीनाम्, समरढक्कानां संग्रामवाद्यविशेषाणाम्, ध्वनितेन ध्वनिना, सबन्धनानि भयादिनियन्त्रितानि, अरातिहृदयानि शत्रुहृदयानि, पातयन्निव अंशयन्निव; पुनः तारतरव्याहारिणाम् अत्युच्चैरुचारिणाम्, वन्दिवृन्दानां स्तुतिपाठकसमूहानाम्, हृदयहारिणा हृदयप्रियेण, जयशब्दाडम्बरेण जयकाराडम्बरेण, मुखरिताम्बरः ध्वनितगगनमण्डलः, शिबिरात् सैन्यावासात, निरगच्छत् निष्क्रान्तः । च पुनः कृतव्यूहविरचनः कृता विहिता, व्यूहस्य सैन्यसन्निवेशविशेषस्य, विरचना येन तादृशः सन्, समरसंक्षोभक्षमायां संग्रामसञ्चारसमर्थायाम्, उपान्तभूमौ पर्यन्तभूमौ अस्थात् स्थितवान् [ग] ॥ अथ तत्र स्थित्यनन्तरम्, आकर्णितसमरभेरी निनाद जृम्भितानन्दाः आकर्णितेन श्रुतेन, समर मेरीनिनादेन - संग्राम • ढक्काध्वनिना, जृम्भितः-प्रकटितः, आनन्दो येषां तादृशाः; पुनः सरसरोचनारचितललाटबिन्दवः सरसया - आर्द्रया, रोचनया-गोरोचनया, रचिताः- कल्पिताः, ललाटतिलकबिन्दवः - ललाटे तिलकरेखा यैस्तादृशाः; पुनः दूर्वाप्रवालदन्तुरैः दूर्वाख्यतृणविशेषनूतनदलव्याप्तैः शिरोभिः मस्तकैः, उपलक्षिताः; पुनः अभ्यर्णचारिचारणोच्चार्यमाणवीर्य सम्पदः अभ्यर्णचारिभिः-निकटगामिभिः, चारणैः - बन्दिभिः, उच्चार्यमाणाः - स्तूयमानाः, वीर्यसम्पदः - पराक्रम सम्पत्तयो येषां तादृशाः, ससामन्तचक्राः खविषयान्तर्वर्तिनृपसमुदायसहिताः सेनापतयः, त्वरितपदसञ्चाराभिः त्वरितः - शीघ्रः, पदसञ्चारः -- चरणसञ्चारो यासां तादृशीभिः, करिघटाभिः इस्तियूथैः आगत्यागत्य उपस्थायोपस्थाय, समन्ततः सर्वतः, एनं चतुरङ्गसेनानायकम्, परिवारयाञ्चक्रुः परिवेष्टन्ते स्म । च पुनः प्रत्येकं एकैकस्मिन् पातितस्निग्धदृष्टिना पातिता - प्रक्षिमा, स्निग्धा - स्नेहार्द्रा, दृष्टिर्येन तादृशेन तेन सेनानायकेन, सप्रसादं प्रसन्नतापूर्वकम् आदिष्टाः भज्ञताः सन्तः, प्रणम्य नमस्कृत्य, निजनिजस्थानेषु स्वस्वस्थानेषु तस्थुः स्थिताः [घ] ॥ अथ अनन्तरम्, प्रतिपन्थिबलं शत्रुसैन्यभू, चक्षुषः पथि दृष्टिमार्गम्, अढोकत प्राप्तम् । कीदृशम् ? निशीथानुभावभास्वरेण निशीथानुभावेन - मध्यरात्रप्रभावेण भाखरेण - प्रकाशमानेनः पुनः विषमं विषमप्रकारं यथा स्यात् तथा, उन्मीलता दीप्यमानेन, निमीलता संकुचता च, दीपिकानिवहेन प्रदीपसमूहेन, पिशु नितं सूचितम् पुनः अम जुगुअकालम् २६ तिलक०