________________
२००
टिप्पनक-परागविवृतिसंवलिता नामानौ प्रज्ञाततमावश्ववारावद्राक्षीत् , अप्राक्षीच सत्वरम्-'अरे!, किमेष कटकक्षोभः' इति [क] | अथ तौ समीपमेत्य त्यक्ततुरगावुरगाविव सर्वाङ्गस्पष्टभूतलौ प्रणम्य युगपदूचतुः-'दण्डनाथ ! संप्रत्येव संनद्धसकलकरितुरङ्गयोधमाबद्धवीरपट्टपादातभीषणमरुनेत्रपताकापटपल्लवितरथनिरन्तरमुत्तरप्रतोलिमार्गेण निर्गत काभ्याः कृतसमस्तसमरसामग्रीकमहितानामनीकममर्षपरवशं च पौरुषावलेपेन तृणलघूनस्मान् मन्यमानमतिजवन प्राप्तमभ्यर्णेऽस्य कटकस्य वर्तत इति श्रुत्वा प्रभुः प्रमाणम्' इत्युक्त्वा विरेमतुः [ख]॥
सेनापतिस्तु तं तयोराकर्थ कर्णामृतकल्पं जल्पमुपजातहर्षा रणरसोत्कर्षपुष्यत्पुलकजालकः सजलजीमूतस्तनितगम्भीरेण स्वरेण तत्क्षणादिष्टकिङ्करससंभ्रमास्फालितमाबद्धस्फुटप्रतिशब्दमिव दर्शयन् ध्वनन्तमाजिदुन्दुभिमभ्यर्णचरमनुचरगणं स्थानयनार्थमादिक्षत् । नचिराञ्च तेनान्तिकमुपनीतमुभयतः प्रचलदतिचारुपत्रमुदरविनिहितमहाहिभीषणानेकास्त्रं पत्ररथराजमिव रथाङ्गपाणिरध्यास्य रथं यथासंनिहितेनात्मसैन्येनानु
टिप्पनकम्-वीरपट्टः-चीरिका [ख] भन्यत्र पत्राणि-पिच्छानि ।
ससम्भ्रम-सादरम् । प्रचलदतिचारुपत्रम् एका पत्रम्-अश्वः,
औत्सुक्यस्य उत्सुकतायाः, विलम्बासहिष्णुताया इत्यर्थः, उत्सेकाविव उन्नतिखरूपाविव; पुनः विगतपर्याणतुरङ्गं विगत-नष्टम् , पर्याणम्-उपरितनसुखासनं यस्मिन् तादृशमश्वम् , अधिरूढी आरूढौ। च पुनः, सत्वरं शीघ्रम् , अप्राक्षीत् पृष्टवान्, अरे! इति खन्यूनसम्बोधनम् , किमित्याह-एषः अयम् , कटकक्षोभः कटकस्य-सेनायाः, क्षोभः सम्भ्रमः, किम् ? किंतुकः [क]। अथ प्रश्नानन्तरम् , त्यक्ततुरगौ त्यक्ताश्वौ, तो काचरक-काण्डरातनामानौ अश्ववारी, समीपमेत्य निकटमागत्य, उरगाविध साविव, सर्वाङ्गस्पृष्टभूतली सर्वाजालिशितभूतलौ सन्तौ, प्रणम्य प्रणाम कृत्वा, युगपत् एककालम् , ऊचतुः उक्तवन्तौ । किमित्याह-दण्डनाथ! हे चतुरङ्गसेनापते !, सम्प्रत्येव इदानीमेव, अहितानां शत्रूणाम् , अनीकं सैन्यम् , अस्य कटकस्य सैन्यस्य, अभ्यणे निकटे, अतिजवेन अतिवेगेन, प्राप्तम् उपस्थितम्, वर्तते, इति श्रुत्वा श्रवणगोचरीकृत्य, भवन्तः यूयम्, प्रमाणं किंकर्तव्यनिर्णायकाः, इत्युक्त्वा विरेमतुः विरामं प्राप्तो। कीदृशं तत् ? सन्नडसकलकरितुरङ्गयोधं सन्नद्धाः-सज्जिताः, सकलाः-समयाः, करिणः-हस्तिनः, तुरङ्गाः-अश्वाः, योधाः-सुभटाश्च यस्मितादृशम् ; पुनः आबद्धवीरपट्टपादातभीषणम् आबद्धः-धृतः, वीरपट्टःवीरचिभूतपद्यो ध्वजो येन तादृशेन, पादान-पदातीनां पदगामिसैनिकानां समूहेन, भीषणं-भयानकम् । पुनः अरुणनेत्रपताकापटपल्लवितरथनिरन्तरम् अरुणानां-रकानाम् , नेत्रपताकानां-नेत्राकारविशिष्टवस्त्रनिर्मितध्वजानाम् , पटैः-वस्त्रैः,
याप्ता ये रथास्तैः, निरन्तर-संकीर्णमः पुनः काश्याः तदाख्यप्रकृतनगर्याः, उत्तरप्रतोलिमार्गेण उत्तररथ्यात्मकमार्गेण, निर्गतं निष्कान्तम् ; पुनः कृतसमस्तसमरसामग्रीकं कृता-सम्पादिता, समस्ता समरसामग्रीयुद्धसामग्री यस्मिस्तादृशम् । पुनः अमर्षपरवशम् ईर्ष्याधीनम् । पुनः पौरुषावलेपेन पराक्रमगर्वेग, अस्मान् , तृणलघून तृणवत्तुच्छान् , मन्यमानम् [ख]॥
सेनापतिस्तु सेनानायकल, तयोः अश्ववारयोः, कर्णामृतकल्पं श्रवणामृतप्रायम् , जल्पं वचनम् , आकर्ण्य श्रुत्वा, उपजातहर्षेः उत्पन्नानन्दः, रणरसोत्कर्षपुष्यत्पुलकजालका रणरसस्य-रणानुरागस्य, उत्कर्षेण-औत्कम्येन, पुष्यत्-पुष्टिमापाद्यमानम् , पुलकजालं-रोमाञ्चपुओ यस्य तादृशः, सजलजीमूतस्तनितगम्भीरेण सजलस्य-जलपूर्णस्य, जीमूतस्य-मेघस्य, यत् स्तनितं-गर्जितं तद्वद्, गम्भीरेण, स्वरेण, तत्क्षणादिष्टकिङ्करससम्भ्रमास्फालितं तत्क्षणंतत्कालम, आदिष्टैः-आज्ञप्तः, किङ्करैः-मृत्यैः, ससम्भ्रमं-सवेगम्, आस्फालितं-ताडितम्, ध्वनन्तं नदन्तम् , आजिदुन्दुभि संग्रामदुन्दुभिम्, आबद्धस्फुटप्रतिशब्दमिव धृतस्पष्टप्रतिध्वनिमिव, दर्शयन् प्रत्याययन् , अभ्यर्णचरं निकटवत्तिनम्, अनुचरगण भूत्यवृन्दम्, रथानयनाथ रथापस्थापनार्थम्, आदिक्षत् आदिष्टवान् । मचिरात् शीघ्रम् , तेन अनुचरगणेन, अन्तिकं निकटम् , उपनीतम् उपस्थापितम् । पुनः उभयतः उभयपार्थे, . प्रचलतिचारुपत्रं प्रचलन्ती अतिचारुणी-अतिमनोहरे, पत्रे-वाहने, पक्षे पक्षौ यस्य तादृशम् । पुनः