________________
१६३
मण्डपानिर्जगाम [आ]। सत्वरनिषादिढौकितकरेणुकारूढञ्च पञ्चादधिरूढेन ताम्बूलकरङ्कवाहिना विधूयमानचामरः पुरः प्रधावितोव कृतकन कवेत्रप्रतीहारनिर्दिश्यमानमार्गेण गृहीतविविधहेतिना पदातिनिवहेन विराजमानः पृष्ठतः प्रचलितेन च संभ्रमोत्तालगतिना गन्धोदकक्षीराज्यदधिभृतशातकुम्भकुम्भानुद्वहता जलाईकर्पटावगुण्ठितविचित्रकुसुमदामगर्भान् वेन्नकरण्डकान् कलयता मलयजकाश्मीरकृष्णा गुरुकर्पूरपूर्णानि रत्नभाजनानि विभ्रता स्कन्धदेशारोपितांश्च विचित्ररूपान् महावस्त्रभारकान् धारयता गृहीतशस्त्राप्तपुरुषाधिष्ठि तेन प्रेष्यलोकेनानुगम्यमानो राजकुलान्निरगच्छत् [इ] । गत्वा च शक्रावतारे प्रथममेव विहितपूजा सत्कारो नगरदेवतायतनेषु सर्वेष्वानुपूर्व्या विचचार [ई] । चिरदर्शनादभिनवी भूतकौतुकस्य चास्य यदृच्छया पुरप्रासादसुरसदनकूपोद्यानवापी सहस्र संकुलाम काल एव प्रकटितोत्सवैः परलोकैः प्रतिभवनमुत्तम्भितानेकराग
किमचारी ।
नाम्, जयशब्दकल कलेन जयकारकोलाहलेन, कथित निर्गमः सूचितनिष्क्रमणः, द्विजावसरमण्डपात् ब्राह्मणसभामण्डपात, निर्जगाम निष्कान्तः [ आ ] ।
च पुनः सत्वरनिषादिढौकित करेणुकारूढः सत्वरं - शीघ्रम्, निषादिना - हस्तिपकेन, दौकिताम्-आनीताम्, करेणुकां- हस्तिनीम्, आरूढः - अध्यासितः, “करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे” इति मेदिनी, पश्चात् पृष्ठभागे, अधिरूठेन आरूढेन, ताम्बूलकरङ्कवाहिना ताम्बूलानां यः करः- पात्रविशेषः, तद्वाहिना तद्धारिणा मृत्येन विधूयमानचामरः विधूयमानः- उद्धूयमानः, चामरो यस्य तादृशः । पुनः पदातिनिवहेन पादचारिसैन्येन विराजमानः शोभमानः कीदृशेन ? पुरः प्रधावितोर्ध्वकृत कनकवेत्रप्रतीहारनिर्दिश्यमानमार्गेण पुरः- अग्रे, प्रधाविताः-सत्वरं प्रेषिताः, ये ऊर्ध्वकृत कनकवेत्राः - उद्धृत कनकदण्डाः, प्रतीहाराः -द्वारपालाः, तैः निर्दिश्यमानः सङ्केत्यमानः, मार्गों यस्य तादृशेन, पुनः गृहीतविविधदेतिना धृतबहुविधवाणेन, पुनः पृष्ठतः पश्चाद्भागे, प्रचलितेन प्रस्थितेन, प्रेष्यलोकेन भूत्यजनेन, अनुगम्यमानः अनुस्रियमाणः, राजकुलात् राजभवनात्, निरगच्छत् निर्गतः कीदृशेन प्रेष्यलोकेन ? सम्भ्रमोत्तालगतिना सम्भ्रमेण वेगेन, उत्ताला - उद्धता, गतिः- गमनं यस्य तादृशेन; पुनः गन्धोदक-क्षीराऽऽज्य-दधिभृतशातकुम्भकुम्भान् गन्धोदकं सुगन्धिजलम्, क्षीरं- दुग्धम्, आज्यं घृतम्, दधि च तैः सृतान्पूर्णान्, शातकुम्भकुम्भान- सुवर्णकलशान, उद्वहता उद्वित्रता "तपनीयं शातकुम्भम्" इत्यमरः, पुनः जलाईकटाव गुण्ठितकुसुमदामगर्भान् जलाईकटेन जलनिपटखण्डेन, अवगुण्ठिताः- आच्छादिताः, कुसुमदामानः- पुष्पमामानि गर्भे येषां तान्, वेत्रकरण्डकान् वेत्ररचितपात्र विशेषान्, कलयता धारयता; पुनः मलयज-काश्मीरकृष्णागुरुकर्पूरपूर्णानि मलयजैः - चन्दनैः, काश्मीरैः कुङ्कुमैः, कृष्णागुरुभिः - कालागुरुभिः, कर्पूरैश्च पूर्णानि, रत्नभाजनानि रत्नमयपात्राणि, बिभ्रता धारयताः पुनः स्कन्धवेसारोपितान् सन्धोपरिस्थापितान्, विचित्ररूपान् नानारूपान्, महाईाभारकान् बहुमूल्यकवन्नसमूहान् धारयता वहता; पुनः गृहीतशस्त्राप्त पुरुषाधिष्ठितेन गृहीतं धृतम्, धनं खप्तादिकं यैस्तादृशैः, आप्तपुरुषैः - विश्वस्तपुरुषैः, अधिष्ठितेन-आश्रितेन [इ] । च पुनः शक्रावतारे तन्नानि तीर्थे, प्रथममेव सर्वतः प्रागेव, गत्वा उपस्थाय, विहितपूजासत्कारः विहितः कृतः, पूजया तत्रत्यदेवताया अर्चनेन, सत्कार आदरो येन तादृशः सन् सर्वेषु समस्तेषु, नगरदेवतायतनेषु नगरान्तर्वर्तिदेवतामन्दिरेषु, आनुपूर्व्या क्रमेण विचचार भ्रमणं कृतवान् [ई] |
चिरदर्शनात् चिरकालोत्तरदर्शन सौभाग्यानुभवाद्धेतोः, अभिनवी भूतकौतुकस्य अभिनवीभूतं-नवतामापत्रम्, कौतुकं - दिदृक्षारस्रो यस्य तादृशस्य, अस्य राज्ञः, तीव्रतिग्मांशुकरोपनिपातोपतापितः तीव्रः- तीक्ष्णः, असत्यताप इति यावत् यः तिग्मांशुः सूर्यः, तस्य कराणां-किरणानाम्, उपनिपातेन परितः समुद्रमेन, उपतापितः - सन्तापमनुभावितः, खदुःखं खसन्तापम् अचिक्यासुरिव आख्यातुं कथयितुमिच्छुरिव, मध्याह्नः दिनमध्यभागः, प्रत्याससाद सहितो बभूव । कीदृशस्य राज्ञः ? यच्छया यथेच्छम्, अयोध्यां तन्नानीं पुरीं नगरीं, पश्यतः दृष्टिगोचरतां नयतः, कशी ? पुरप्रसार सदमकू पोद्यानवापी सहनसकुलां पुरप्रासादानां - नगरान्तर्वर्तिराजमन्दिराणाम्, सुरसद