________________
१६२
टिप्पनक-परागविवृतिसंवलिता ग्रहणोपचाराभिः पुत्रकाम्यन्तीभिरन्तःपुरकामिनीमिर्विधीयमानविविधप्रतविशेषम् [१], परशुकैरपि प्रस्तुतंवादिभिर्बन्दिभिरिवोधार्यमाणमङ्गलम् अन्तःपुरसारिकाभिरपि परिमितव्याहारिणीभिराराध्यअरतीभिरिव वितीर्यमाणराजवनिताशीर्वादम् अर्भकैरपि विनयनिभृतैः प्रवीणपुरुषैरिव निवार्यमाणक्षुद्रदासीपरस्परकलहम् [क्ष]। सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परिजनेनाधिष्ठितम् उत्साहमयमिव प्रयत्नमयमिव श्रद्धामयमिव विनयमयमिवाचारमयमिव राजकुलमबजत् [ज्ञ]।
तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधिविहितमजनोपचारः सकललोकाचारकुशलामिः ससंभ्रममितस्ततो विचरन्तीभिरिवनिताभिः कृतावतारणकमङ्गलः क्षणमात्रं विलम्ब्य ताम्बूलक'रातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजाति: 'उत्तिष्ठत ! ब्रजामो देवतायतनेषु' इत्यभिधान: संनिधानभाजं प्रणयिजनमासनादुत्तस्थौ [अ] । अनूत्थितासन्नराजलोकपरिवृतश्च तत्कालमेकहेलयोच्छलितेन संमूर्च्छतां दिगन्तरेषु मुहुर्मुखन्यस्तकरतलप्रतिस्फलनविस्फारितनिनादानां बन्दिनां जयशब्दकलकलेन कथितनिर्गमो द्विजावसर
दृष्टः-अनुभूतः, प्रत्ययः-विश्वासो येषां तादृशाः, प्रतीताः-प्रख्याताः, ये परिव्राजकास्तैः, उपदिष्ठा-उपदर्शिता, या नीति:पद्धतिः, तया, स्नपनमङ्गलानि अभिषेककृतमङ्गलानि, प्रवर्तयता प्रादुर्भावयता [६]। पुनः कीदृशं राजकुलम् ? बन्दिभिरिव, प्रस्तुतवादिभिः प्रकृतपुत्रोत्पत्तिसंवादिभिः, पक्षे प्रकर्षेण स्तुतं स्तुतिः, तद्वादिभिः-तत्पाठिभिः, पञ्जर कैरपि, उचार्यमाणमङ्गलम् उद्घोष्यमाणमाङ्गलिकवाक्यम् । पुनः आराध्यजरतीभिरिव पूज्यश्रद्धाभिरिव, परिमितव्याहारिणीभिः परिमितभाषणशीलाभिः, अन्तःपुरसारिकाभिरपि अन्तःपुरस्थपक्षि विशेषैरपि, वितीर्यमाणराजवनिताशीर्वादं वितीर्यमाणः-दीयमानः, क्रियमाण इति यावत् , राजवनिताना-राजीनाम् , आशीर्वादः-शुभाशंसनं यस्मिंस्तादशम् । पुनः प्रवीणपुरुबैरिव सभ्यजनैरिव, विनयनिभृतैः विनयनिश्चलैः, अर्भकैरपि बालकैरपि, निवार्यमाणशुद्धदासीपरस्परकलह निवार्यमाणः-निरुध्यमानः, क्षुद्रदासीनां नीबदासीनाम् , परस्परकलहः-अन्योऽन्यविवादो यस्मिस्ता. दृशम् [क्ष] | पुनः सर्वतः सर्वप्रकारेण, प्रशान्तेन शान्तिशालिना, शुचिना पवित्रेण, शुद्धवेषधारिणा निर्मल. देवावृतेन, परिजनेन परिवारेण, अधिष्ठितम् आश्रितम् । पुनः उत्साहमयमिव उत्साहपूर्णमिव, श्रद्धामयमिय श्रद्धासमृद्धमिव, आचारमयमिव चारुचरित्रपूर्णमिवेति सर्वत्रोत्प्रेक्षा [a]
तत्र तस्मिन् , राजकुल इत्यर्थः, समाहतसमस्तोपकरणेन समाहृत-संगृहीतम् , समस्त-सर्वम् , उपकरणमानोपकरणं येन तादृशेन, परिजनेन परिवारण, यथाविधिविहितमझनोपचारः यथाविधि-विधिपूर्वकम् , विहितः-कृतः, मजनोपचारः-अपनरूपसेवा यस्य तादृशः; पुनः सकललोकाचारकुशलाभिः निखिललौकिकव्यवहारनिपुणाभिः, ससम्भ्रमं सत्वरम्, इतस्ततः तत्र तत्र,विचरन्तीभिः विहरन्तीभिः, वारयनिताभिः वेश्यामि णकमल: कृतम्, अवतारणकमल-नसाखलादिना अर्चनरूपं मंगलं वागतमजलगानं वा यस्य तादृशः क्षणमात्रमुहर्तमात्र, विलम्ब्य स्थित्वा, ताम्बूलकर्पूरातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजातिः ताम्बूलानि-नागवालीपत्राणि, कर्पूराः-सुगन्धिद्रव्यविशेषाः, तेषाम् , अतिसर्जनेन-दानेन, विसर्जिताः-त्यक्ताः, प्रस्थापिता इति यावत्, पुरोधःप्रमुखाः-पुरोहितप्रभृतयः, मुख्यद्विजातयः-विशिष्टब्राह्मणा येन तादृशः; सन्निधानभाजं निकटस्थितं, प्रणयिजनं खस्नेहास्पदव्यक्तिम् , उत्तिष्ठत स्वस्थानादुस्थानं कुरुत । देवतायतनेषु देवतामन्दिरेषु, बजामः वयं गच्छामः, इति एवम् , अभिदधानः ब्रुवन् , आसनात् उपवेशनस्थानात् , उत्तस्थौ उस्थितवान् [अ] | च पुनः, अनूस्थितासभराजलोकपरिवृतः भत्थितैः-पश्चादुत्थितः, आसन्नैः-पावर्तिभिः, राजलोकैः-राजकीयजनैः, परिवृतः-परिवेष्टितः सन् , तत्कालं तत्क्षणम् , एकहेलया एकवारं युगपदित्यर्थः, उच्छलितेन सवेगं प्रधावितेन, पुनः दिगन्तरेषु दिमध्येषु, सम्मूर्छतां सड़ीभवताम्, मुहर्मुखन्यस्तकरतलप्रतिस्फलनविस्फारितनिनादानां मुहुः-अनेकवारम् , मुखेषु, न्यस्तानि-विक्षिप्तानि, यानि करतलानि, तेषां प्रतिस्फलनेन-अभिधावेन, विस्फारितः पर्धितः, निनादः-ध्वनियस्तादशानाम, बन्दिना स्तुतिपाठका.