SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ ६०० . षट्त्रिंशदायुधनिर्णयो नाम पञ्चत्रिंशदुत्तरद्विशततमं सूत्रम् ॥ शङ्खश्च दक्षिणावर्तश्चकं चारयुत तथा । गदा च खड्गमाना स्यात् पृथुताल अकंदाणे त्रयम् ? ॥ ३२ ॥ इतिशङ्खचक्रगदा॥ वज्र शूलद्धय दीर्घमेकविंशतिशूलतः। अधन्दुनिभधारामा शक्तिः स्याद् द्वादशाङ्गुला ॥ ३३ ॥ इतिवनशक्तिः ।। हस्तग्राह्यश्चोर्ध्वतश्च मुदूरः षोडशाङ्गुलिः । भृशुण्डी युग्मदोरास्या द्विहस्तान्तानचालका ॥ ३४ ॥ _इतिमुद्गरभृशुण्डी। विंशत्यगुलं मुशलं चतुरङ्गुलवृत्तकम् । अर्धचन्द्रोपमः पशु स्तद्ण्डः खड्गमध्यतः ॥ ३५ ॥ इति मुशलपर्श ॥ कर्तिका रिकामाना चक्रे च त्रिसमाकृतिः । शिरोऽस्थिकं कपालं स्माच्छिरश्च रिपुशीर्षकम् ॥ ३६॥ इति कतिका कपालशीर्षकम् ॥ सो भुजगत्रिफणी शुगं स्याद्वै गवादिजम् । हलं हलाकृतिः कुर्यात् कुन्तं वै पञ्चहस्तकम् ॥ ३७॥ हलकुन्तम् ॥ पुस्तकं युग्मतालं स्यात् जाप्यामालाऽक्षसूत्रकम् । कमण्डलुश्च पादोनः श्रुग्वै पत्रिंशदङगुला ॥ ३८ ॥ इति पुस्तकाऽक्षमालाकमण्डलुथुचयः ॥ पाच पद्मसंकाशं पत्रं मुक्तं च लोलकम् । पद्मासनाधं युग्महस्ता योगमुद्रा तथोच्यते ॥ ३९ ॥ इति पद्म पत्रं योगमुद्रा । इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां षटत्रिंशदायुधनिर्णयाधिकारो नाम पञ्चत्रिंशदुत्तरद्विशततम सूत्रम् ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy