SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ ५९९, अपराजितपृच्छा धुरिका लक्षणं वक्ष्ये यदुक्तं परमेश्वरैः । कौमारी चैव लक्ष्मीश्च शखिनी तुन्दका तथा ॥ १७ ॥ पापिनी शुभगा ला (ल)क्षा षडङ्गुलादिकोदभवाः । द्वादशान्तिमाङ्गुलान्यगुलमानं प्रशस्यते ॥ १८ ॥ आदिहीना मतिभ्रंशं मध्यहीना धनक्षयम् । हन्याशं वंशहीना शूलाने मृत्युसंभवः ।। १९ ।। चतुरमुला भवेन्मुष्टि रूर्व हयाइगुलताडिता। मुष्टिकाधो यथाकारो जडनार्थे च कीलकम् ॥ २०॥ इति छुरिका ॥ शस्त्रं शतार्धागुलं स्यान्मध्यमं तु द्दिहीनतः । तद विहान कनिष्टं स्यात् त्रिविधः खड्ग उच्यते ॥२१॥ -------दभामूचे तानिकोभयपक्षतः । पालिकोचे यवं कुर्यात्ताडकाधस्तुग्राहकम् ।। २२ ॥ जडिद्वयं ! ग्राहके च जयकः खड्ग उच्यते । __ इति खङ्ग । खड्गमानोभवो व्यासो द्वयगुलाभ्यां तथाधिकः ।। २३ ।। तद्वदग्रे पुनस्त्वेवं ज्येष्ठमध्यकनिष्ठकम् ।। उभयपक्षे चाऽन्तरं तु चतुर्दशाङ्गुलै भवेत् ।। २४ ॥ हस्ताधारद्वयं कुर्याद् वृत्ताकारं तु वारुणम् । इति खेटकम् ॥ -------...--- ॥२५॥ ------धनिर्मासं निनेत्रज्ञात्वावंडपम् । ? श्वेतासं सृगन--- हेमदण्डविभूषितः ॥ २६ ॥ इति खट्वाङ्गः ॥ द्विमुष्टयन्ध्यङ्गुलं मध्यं मध्योर्च च द्विहस्ततः। निम्नं चोभयतः कुर्याद् गुणाधारे तु कर्णिके ॥ २७ ॥ --~~-गुलं मध्यदेशे चवमोनै र्गुणैर्मतम् ?।। सप्ताहनवमुष्टिश्च बाणः पुष्प अद्गणे ? युतः ॥ २८॥ कुम्भके कुम्मयेद बागं पूरकेण तु पूरयेत् ।। रेचके रेचयेद् बाणं त्रिविधं शरलक्षणम् ॥ २९॥ . इति धनुर्बाणः॥ मकरद्वित्रिक वापि पाशो ग्रन्थिसमाकुलम् ? । अकुशं चाऽकुशाकारं तालमानसमावृत ॥ ३० ॥ इति पाशाङ्कुशौ॥ घण्टां घण्टाकृतिं कुर्याच्चतुर्धारा च रिष्टिका । दर्पणं दर्शनार्थ च दण्डः स्यात्खड्गमानतः ॥ ३१॥ इति घण्टारिष्टिदर्पणदण्डम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy