SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा व्योमार्कस्य च बाह्य तु अष्टौ मन्दारकाणि च । त्रयोदशाज्यमाख्यातं कार्य मन्दारकं च तत् ॥५६॥ इति सर्वसुन्दरम् ॥ नवमन्दारकबाह्ये चाष्टमन्दारकं तथा । मेघच्छत्र नाम सप्त-दशमन्दारकं हि तत् ॥ ५७ ॥ इति मेघच्छत्रम् ॥ सप्तमन्दारकबाह्य पुनः कुर्यात्त द्वादश । एकोनविंशतिकान्तं कर्तव्यं सर्वकामदम् ॥ ५८ ।। इति महाबिम्बम् ॥ नवमन्दारकबाह्ये पुनर्दद्यात्त षोडश । पञ्चविंशत्यन्तमेतत् कर्तव्यं शान्तिमिच्छता ॥ ५९ ॥ ____ इति दीप्तम् ॥ एकैकस्य क्रमयोगे मिश्राण्युक्तानि वै क्रमात् । एवमादिगुणोपेतं सर्व मन्दारकं विदुः॥ ६०॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां वितानच्छन्दाधिकारो नाम द्विनवत्युत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy