SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा लम्बिता (ते) पृष्ठदेशे तु कुर्याद गजतालुके । कक्षकं कर्णिकायुक्तं कम्बलं नामतो भवेत् ॥४४॥ इति कम्बलम् ॥ तस्य बाह्ये पुनर्दद्य'दष्टशङ्गाणि पङ्क्तितः। क्षिपेत् कोलत्रयं हस्ति-तालुकं कर्णिकाभवम् ॥४५॥ इति कम्बलोद्भवम् ।। शङ्कुभि वेष्टयेत्सूत्रं वत्तं कीले तु भ्रामरेत् । शखावर्तक्रमशृङ्ग हसिवृद्धिक दितः॥ ४६॥ इति शाखावर्तम् ॥ कमलोद्भवस्य बाधे मेघमालाद्वयोद्भवः । गजतालुकाकृति च बलगैरष्टधाकुलम् ॥ ४७ ॥ ___ इति मेघोदरम् ॥ तस्य मेघ परित्यज्य दद्यादष्ठशङ्गाकुलम् । षोडशादि त्रिकोणानि कर्णिका स्याच्छृङ्गान्तरे ॥ ४८ ॥ इति महापनम् ॥ तस्यैव तु त्रिकोणाने पद्माकाराणि षोडश। तस्याने लम्बितं कुर्यादष्टशृङ्गैः समाकुलम् ॥ ४९ । इति महाकान्तम् ॥ द्विरष्टौ पन्नकोलानि तत्कुजिनसङ्ख्यया । हंसनामेति विख्यातं वितानं सर्वकामदम् ॥५०॥ इति हंसम् ॥ पप्रकोणलम्बितया मध्ये चाष्टशनाकुलम् । लम्बितं च तदूर्वे तु हंसपक्षमितीरितम् ॥५१॥ इति हंसपक्षम् ॥ इतिसभामार्णोद्भवाष्टवितानानि ॥ अष्टकोणायते छन्दे वि(त्रि च्छत्रं कर्णिकायुतम् । व्योमनामेति विख्यात सूर्यलोकसमुद्भवम् ॥ ५२ ।। इति व्योम ॥ द्विभागवृद्धिः परिधौ चतुःकर्णै व्योमाकृति । चत्वारि त्वेकभूम्पग्ने व्योमा लम्बितं भवेत् ॥ ५३ ॥ इति व्योमार्कम् ।। षट्कोणायते छन्दे त्रिच्छत्रं कर्णिकायुतम् । शृङ्गषड्भिश्च तद्रूपैः सप्तमन्दारकं विदुः ॥ ५४॥ . । इति सप्तमन्दारककिरणम् ॥ पूर्ववद् व्योमयुक्तौ तु छौ द्वौ भागौ च वर्धयत् । भागद्वयेऽष्टव्योमानि एक वै चानलम्बितम् ॥ ५५ ॥ ' इति नवमन्दारकव्योमाक्षम् ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy