SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ૧૪૮ अपराजित पृच्छा गान्धारी गन्धर्वा वृत्ता तिलका लोकसुन्दरी । महाभद्रा तथा चैन्द्रा चतुःषष्ठिः स्युरैक्यतः ॥ १५ ॥ षट्खण्डा: १६ पुष्पिता पुष्पिका चम्पासमा तिलकाद्भुता । सिद्धा सिद्धाङ्गी स्वरूपा क्रीडामणिस्तथापरा ।। १६ ।। नरनारा नरेश्वरी विरूपाक्षा महोद्भवा । सिद्धांसा सर्वमण्डला अशीतिः सङ्ख्यया मताः ॥ १७ ॥ सप्तखण्डा: १६ शुभा च शीतला गन्धा मालती हर्म्यसंयुता । मेघा मेघपदाऽनुजा कृष्णा च निर्मला परा ॥ १८ ॥ तेजाः प्रतापतेजाश्च कीर्तिरानन्दका तथा । सम्भृता ताश्च विज्ञेयाः पण्णवतिश्च सङ्ख्यया ॥ १९ ॥ अष्टखण्डाः १६ शान्ता च मुकुला नन्दा श्रिया भद्रा च नन्दना । शोभना च सुभद्राख्या सुता च कुलनन्दिनी ॥ २० ॥ गम्भीरा मधुरा चैव शेखरा शिखरोन्नता । महानीला रत्नाचला शतं च द्वादशोत्तरम् ॥ २१ ॥ नवखण्डाः १६ आल्हादा श्रिया नन्दा गोमती नामसुन्दरी । सुभद्रा भद्रिका भद्रा भद्राङ्गा भद्रमालिनी ॥ २२ ॥ सम्भूता भूतशरदा पताका कीर्तिवर्द्धिनी । माहेन्द्री सुन्दराख्याता अष्टाविंशोत्तरं शतम् ॥ २३ ॥ दशखण्डा: १६ कुमुदा भद्रका ध्वजा ध्वजाक्षी मकरध्वजा । सुपताका वीरभद्रा रूपभद्रा विनायका ॥ २४ ॥ वीरा व विक्रमा रख्या मन्मथा देवसुन्दरी । उग्रा कनकेशी चतुश्चत्वारिंशोत्तरं शतम् ॥ २५ ॥ सुखासनी एकादशखण्डा: १६ भ्वती वरदा रम्या सुन्दरा मोदामोदकी । शिवा च सर्वलम्भा च विशाला कुलनायक ॥ २६ ॥ शिम्भा शिवतमा दिव्या शिवाङ्गना विश्वेश्वरी । विश्वरूपा समाख्याता षष्ठयुत्तरशतं तथा ॥ २७ ॥ द्वादशखण्डा: १६ शखिनी शान्तिकी विमला सूर्या वर्द्धना विजया तथा । वाञ्छिता शोद्भवा च शभूता तु रेखिता ।। २८ ।।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy