SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ प्रासादशातिच्छन्दपीठलक्षणं पञ्चविंशत्युत्तरशततम सूत्रम् ॥ वर्णानुवर्णयत् पीठं तत्पीठं भाववर्णिकम् ?। अंशनां मेघपीठं तु मेघानां तु धराधरा ॥ ३०॥ देवानां पुष्पर्क पीठं यानझंपानकं नृणाम् । सर्वेषामशनं पीठं...स्यात्प्रतिक्रमम् ॥ ३१ ॥ सर्वेषां पीठमाधार: पीठहीनं निराधयम् । पीठहीना विनश्यन्ति अचिरेणैव सर्वदा ॥३२॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां प्रासादज्ञातिच्छन्दपीठलक्षणाधिकारो नाम पञ्चविंशत्युत्तरशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy