SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ (१०२) महाराजप्रासादायतननिवेशो नाम द्वयुत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच आदौ पुनरुभ्युश्च प्रासादानृपपन्नोत्तमा: ? । तनु पूर्वापरस्था याम्योत्तरे विपुलान्मही ? ॥ १ ॥ दशाष्टौषट्शतान्येवं धनुषां स्मृतमुत्तमम् । मानमायतनस्योकं विधा ज्येष्ठादिभेदतः ॥ २ ॥ क्षेत्रमायामतश्चैव चतुरस्त्रं समं कृतम् । तस्यानुजीवनं कुर्यात् प्रासादानां विधा यदि ॥ ३ ॥ तस्य दिग्भागवशात् स्थानमानादितः क्रमात् । तेषां तत्र विधीयन्ते सर्वेषां वृद्धिहेतवे ॥ ४ ॥ सूत्रभक्तानुकुर्वीत निवेश्य स्वामिवत्सल ? | प्रजावृद्धिकरा नित्यं सुखदाः स्युः पुरः पतेः ॥ ५ ॥ सन्मान्यन्ते ये च राजा तुल्यजाता हितैषिणः । तद्वेश्मकशहीनं स्याद् बन्ध्वाद्याः पूर्वतः स्थिताः ॥ ६ ॥ तस्यैव चाग्रतः कुर्यादुत्सेधद्विगुणान्तरे । एवं विधा च कर्तव्या सभा देवो चितोत्तमा ॥ ७ ॥ ईशाने पूर्वदिशि वा देवधिष्ण्यानि कारयेत् । नृपस्य श्वशुरादीनां विहीनान्यष्टमांशतः ॥ ८ ॥ एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् । मातुर्मातुर्भगिन्या देहन मेकादशांशतः ॥ ९ ॥ आग्नेय्यीं दिशमाश्रित्य पुत्राणां विनिवेशनम् । द्दीनमेकादशांशेन तत्कार्ये पुरमध्यतः ॥ १० ॥ तत्प्रासादास्तु तत्तुल्या न न्यूना न ततोऽधिकाः । याम्यायां च प्रकुर्वीत पत्न्या मात्रादिकस्य च ॥ ११ ॥ कुर्याद् दशांशहीनांश्च नैर्ऋत्यां दिशि भूपतेः । प्रासादान् नृपपत्नीनां सर्वासां रतिकोत्तमान् ॥ १२ ॥ राशीप्रासादतुल्यांश्चाश्रितदेवीनां पश्चिमे । स्वसॄणां मातुलानां च कुमाराणां तु वारुणे ॥ १३ ॥ सौम्यायां मारुतं यावद् भगिन्या याम्यतस्तथा । प्रासादा मंत्रिणां गेहाः प्रतिहारपुरोधसाम् ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy