SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ द्वारलक्षणमेकाधिकशततमं सूत्रम् ।। कुर्युरायविरुद्धं न द्वारं वै शिल्पिनस्तथा । सर्वेषामथवा चायं वृषं कुर्युर्विचक्षणाः ॥१६॥ ध्वजे हरी वा विशोध्यक्षं ताराचन्द्रमंशकम् । मैत्रे वृद्धिप्रदं द्वारं नित्यं कल्याणकारकम् ॥ १७॥ वेश्मनां वामकणे च मूलद्वारं तु कारयेत् । दक्षिणे चाश्वशालानां मध्ये वारं तु दन्तिनाम् ॥ १८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां द्वारलक्षणाधिकारो नामैकाधिकशततमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy