SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ (८५) गृहग्रामनगरशोभा नाम पञ्चाशीतितमं सूत्रम् ॥ विश्वकमोवाच राजपुरे च नगरे ग्रामे खेटे तु सुव्रत I पुराणां बाह्यतः कुर्यात् स्वस्था वै नगरोत्तमाः ॥ १ ॥ राज लिङ्गोद्भवां पूजां स्वयम्भूधर्म सोच्यते ? | पुरबाह्यतो ये देवा महाराज्यांस्तुकारयेत् ॥ २ ॥ प्रतापतेजोभवं च स्वर्गे वा भूमिशासने । देवाभिधानतः कुर्यात् पूज्यं सुरनरोरगैः ॥ ३ ॥ अष्टद्वघष्टद्वात्रिंशद्भिः पुरैश्च परिवष्टितम् । अष्टाविंशतिश्चतुर्विंशतिर्विंशस्याथ द्वादश ॥ ४ ॥ षोडशपुरसम्युक्तं ज्येष्ठं तन्नगरं भवेत् । मध्यमं द्वादशपुरैः कनिष्ठं दशभिः पुरैः ॥ ५ ॥ संस्थानेषु तत्र तत्र रम्यं कुर्यात्पुरं तथा । शिवाश्रमं महारम्यं वाटिकापरिवेष्टितम् ॥ ६ ॥ यः कारयेन्महारम्यं मठस्थानं तु दक्षिणे । त्रिभौमं पञ्चभोमं वा मध्ये वेदिसमन्वितम् ॥ ७ ॥ कारयेत् कपिलीगर्भे गर्भसूत्रेण मण्डपम् । जगत्या अकर्णेषु समसूत्रे तथोच्यते ॥ ८ ॥ जगतीक्षेत्र मानेन मठस्यान्तरमादिशेत् । तदर्धे तु प्रकर्तव्यं पादोनांशमथापिवा ॥ ९॥ दक्षिणायामथाग्नेय्यां मठं वै सर्वकामदम् । नैर्ऋत्ये चैव वायव्ये शोकसन्तापकारकम् ॥ १० ॥ वारुणे चोत्तरे प्रोक्तं मोक्षदं मोक्षकारकम् । ईशान्यां पूर्वतश्चैव पूजितं दानपुण्यतः ॥ ११ ॥ जगत्युच्छ्रयत ऊर्ध्व मटभूम्यादिकोच्छ्रये । मठ स्थाप्यं तदुपरि प्रशस्तं लक्षणान्वितम् ॥ १२ ॥ सुवेदीसहितं कुर्यात्तदूर्ध्वो भूमिकाक्रमम् । गूढं पञ्चापवर मैत्रस्थाने समाश्रितम् ॥ १३ ॥ भ्याना कुर्यात् प्रलीनास्तपशासने । एवं युक्त्या विधातव्यं द्वारसोपानसञ्चयम् ॥ १४ ॥ धूमनिर्गमसंयुक्तं दिश्याग्नेय्यां महानसम् 1 पुरतो तु संस्थाने कर्तव्यं सत्रमण्डपम् ॥ १५ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy