SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अपराजित पृच्छा शेषाः संकीर्णजातानां छाद्याः ऋपिलिकाः क्रमात् । तस्य संकीर्णास्तु येषां तृणच्छाद्यादिसंभवाः ॥ १६ ॥ सालतालब्रह्मवृक्षैः शाकाद्यैश्च दलाद्विकैः । शुष्कैरनाद्वैः ख्याताश्छाद्यास्तु वै गृहोत्तमाः ॥ १७ ॥ प्रावृषे भवेद् छिन्नानि गूढांस्तु पुरस्तारकाय ? | प्राकारस्य गुप्तिघटैरर्ध ( ) निर्गमतस्तथा ॥ १८ ॥ अधश्चानं घनमूर्ध्वं संच्छन्नाः क्रमयोगतः । तदूर्ध्वं तु तृणैश्चाद्यं सपत्रैस्त्राणकारणम् ॥ १९ ॥ दोराकारैनीलबन्धैर्विविधैश्च यथाक्रमम् I छन्नाकेचिच्च वीरणैस्तथा ॥ २० ॥ केवल एवं समस्तं संच्छन्नं पुरग्रामगृहादिकम् । ग्रीष्मकालाभ्यन्तरेषु वृष्टिकाले न वै घने ॥ २१ ॥ अभ्यभूम्यारोहणाय कार्यास्सोपानपङ्क्तयः । सदृशायाम निश्रेणिः सारदारुमयी तथा ॥ २२ ॥ विस्तीर्णै: फलकैः पट्टैः सोपानसदृशैस्तथा । सोपानानुक्रमैः स्थाप्यं गृहारोहणमुत्तमम् ॥ २३ ॥ पादोन्नतं शिरोभागे द्विहस्तानां तु विस्तरे | शं चोभयतः कुर्यात्कराधारं तु रोहणे ॥ २४ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां गृहप्रामनगरशोभाधिकारो नाम चतुरशीतितमं सूत्रम् ॥ २११
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy