SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ (५६) वास्तुदेवता निघण्टुर्नाम षट्पञ्चाशत्तमं सूत्रम् ॥ विश्वकर्मोवाच --- निघण्टुः प्रोच्यते नानावास्तुपदनिवासिनाम् । ईशादीनां च देवानां प्रदक्षिणमनुक्रमम् ॥ n ईशश्च शङ्करो देवः पर्जन्यो वृष्टिकारकः । जयन्तः काश्यपो देवः स्वयं वृष्टिकरो मुनिः ॥ २ ॥ महेन्द्रश्च सुराधीश आदित्यश्च प्रभाकरः । सत्यश्चैव स्वयं धर्मो भृशो मन्मथ उच्यते ॥ ३ ॥ नमोऽन्तरीक्ष आकाशमग्निस्तेजः समुद्भवः । पूषा मातृगणाचैव चाघर्मो वितथाभिधः ॥ ४ ॥ गृहतो बुधश्चैव यमः प्रेताधिपस्तथा । गन्धर्वो नारदः प्रोक्तो भृङ्गीराणू निर्ऋतेः सुतः ॥ ५॥ मृगोऽनन्तः स्वभूर्धर्मो विश्वेदेवास्तु पितरः । दौधरिको भवेन्नन्दी सुग्रीवो मनुदेवता ॥ ६ ॥ महाजयः पुष्पदन्तो वरुणः सलिलाधिपः । असुरो राहुराख्यातः शोषः सौरिः शनिश्चरः ॥ ७ ॥ पापयक्ष्मा क्षयः प्रोक्तो ज्वरो रोगश्च दूषकः । नागस्तु वासुकिः प्रोक्तो मुख्यस्त्वष्टा च विश्वकृत् ॥ ८ ॥ भल्लाटश्चन्द्र इत्युक्तः सोमश्चैव कुबेरकः । गिरिश्च हिमवान् शैलो ह्यदितिः श्रीः प्रकीर्तिता ॥ ९ ॥ वृषध्वजो दितिः शर्व आपश्चैव धरार्णवः । आपवत्स उमापत्यं हार्यमा स्यात्तु भास्करः ॥ १० ॥ सविता जाह्नवी गङ्गा सावित्री वेदमातृका । विवस्वांस्तु भवेन्मृत्युरिन्द्र उक्तोऽमराधिपः ॥ ११ ॥ कालानल इन्द्रजयो मित्रश्च बलभद्रकः । रुद्रं तथेश्वरं विद्याद् रुद्रदासस्तदात्मजः ॥ १२ ॥ पृथ्वीधरो भवेद् विष्णुर्हेमगर्भः पितामहः । द्वादश ब्रह्मपरिधौ द्वात्रिंशद् बाह्यतस्ततः ॥ १३ ॥ घरकी व विदारी च पूतना पापराक्षसी । पिलिपिच्छा तथा जृम्भा स्कन्दार्यमा दिशां प्रति ॥ १४ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy