SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ १३३ वास्तूत्पत्त्यधिकारे देवतान्यासो नाम पञ्चपञ्चाशत्तमं सूत्रम् ॥ वास्तोत्पत्तिः पूर्वमङ्गं यक्षोत्पत्तिद्धितीयकम् । चतुर्थक तथा सूत्रं तृतीयं भूपरिग्रहः ॥ १५ ॥ पञ्चमं वेश्माधिकार: षष्ठं च सुरसन्नकम् । सप्तमं लिङ्गमूर्त्याचं प्रतिष्ठाविधिरष्टमम् ॥ १६ ॥ इमान्यष्टाङ्गसूत्राणि वास्तुवेदोदितानि च । वास्तुवेदोद्भवं चाचं समस्तं सूत्रनिर्गतम् ॥ १७ ॥ इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां वास्तूत्पत्त्यङ्गे देवतान्यासाधिकारो नाम पञ्चपञ्चाशत्तमं सूत्रम् ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy