SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सूत्रधारपरीक्षा नामकोनपञ्चांश सूत्रम् सर्वकार्येषु निबन्धं त्रिकालज्ञः सदा भवेत् । वर्तमानं तथातीतं भाव्यं नित्यं विलोकयेत् ॥ १६ ॥ प्रारम्भे सर्वकार्याणां सर्वोपकरणैर्युतः । आदिमध्यान्ततः पृष्ट्वा कृत्यान्तं कारयेद् बुधः ॥ १७ ॥ बुद्धिकामी भवेन्नित्यं सर्वत्रैवापराजित । व्यवहारे निर्मला ये ते भृत्या वसुधाधिपाः ॥ १८ ॥ अर्थेन वर्धते चार्थे सन्मानैर्वन्दिता भया ? | व्यवहारे वर्धते लोकश्चतुरङ्गः प्रियागमः ॥ १९ ॥ तेषां सुसिति सर्वमसाध्यं साध्यं नित्यशः । दानसम्मानमात्रेण देवोऽपि च सन्मानयेत् ॥ २० ॥ इति सूत्रसन्तान गुणकीर्तिप्रकाश प्रोक्तृश्रीभुवनदेवाचार्योक्ता पराजित पृच्छायां सूत्रधारपरीक्षाधिकारो नामैकोनपञ्चाशं सूत्रम् ॥ ११७
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy