SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सूत्राकम् श्लोकाङ्कम् विषयः व्यक्ताव्यक्तपार्थिवलि गनिणयः ... पश्चापश्व-द्विविध-पा अव्यक्तलि गम् ७-१४ व्यक्तलिगमानम् पत्राङ्कम् ...५२५-५२६ ५२५ वामदेवः अघोरः तत्पुरुषः ईशानः १८ १९ २०-२८ २९-१३ लुप्ता ११-१८ १९-२६ ...५२७-५२८ ... ५२८ २०६ १-७ ...५२९-५३० ५३१ १३-३१ ...५३१-५३२ २०८. ६-२० शतलि गादि बाणलिङ्गलक्षणम् बाणलिङ्गम् द्वादशमासोभपक्षतृतीयासु पार्वतीव्रतम्-तासां नामानि बालिगोत्पत्तिः बाणलिगम् एकादिवतुर्दशान्तास्यभेदलक्षणम् पीठ कालक्षगम् पॉठिकालक्षणम् स्थण्डिला-वापी-यक्षी-चेदी-मण्डल-पुर्णचन्द्रा-वज्री-प्रत्याकृत्यर्धचन्द्रा-त्रिकोणेति दशपीठिकालक्षणम् नन्दीश्वरलक्षणम् चण्डनाथलक्षणम् नन्दीश्वरलक्षखम् प्रतिमाप्रमाणम् ऊर्चाि सीमामानोद्भवार्चा गर्भमानोद्भवार्चा द्वारमानोद्भवार्चा प्रासादमानतोहस्ताङ्गुलकमेणार्चा शय्यास्था प्रमाणम् प्रतिमालक्षणम् द्वादशोत्तरशतागुलो नवतालोच्छ्यः ... नवताटमूर्तरन्यावयवपरिमाणम् ... स्थानकविधिः ऋज्वागतार्धर्जुसाचीकृतद्वयर्षत्येिति परावृत्तचतुष्टयम् ५३५ ५३५ •१०-१२ १३-१५ १६-२० २१० १-११ १२-३६ ...५३५-५३६ ...५३७-५३८ २११
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy