SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ fr ५०२ सुत्राकम् श्लोकाङ्कम् विषयः पत्राङ्कम् १९४ १८ कीडामणिः ... ५०१ श्रियोद्भवः २०-२१ मकरपताकोद्भवः १९५ सप्तमठनवरथलक्षणम् सप्तमठा: ...५०२-५०४ मन्दरः ५०२ हेमशीर्षः चधमान: ५०२ पृथ्वीजयः कैलास: ११ रत्नशीर्षः ५०२ १२-१३ मेहः ५०२ नवस्थाः रथलक्षणम् ५०३ नन्द-नन्द्यावर्त-नन्दिघोष-पराजय-पताक-पद्मक--पृथ्वीजयमहोद्भव-श्रीमेविति नवरथाः ... .. ५०४ ब्रह्मविष्णुसंवादे लिङ्गोप्तत्तिः ...५०५-५०९ १.३० लिङ्गाचनविधिः ...५१०-५११ १९८ रत्नजलिङ्गप्रमाणम् ...५१२-५१३ १९९१-२४ अष्टलोहमयलिङ्गनिर्णय; ...५१४-५१५ २०० दारुजलिङ्गनिर्णयः मकरेन्दु-त्यकमाल-पुष्पाक्ष-सिद्धार्थक-दण्डाख्य-पौरुष-काम्य--पुष्प- . फलोद्भवेति लिङ्गनवकम् ५१६ लिङ्गाथे दारुजातयस्तलक्षणम् च २०३ शैलजलिङ्गहस्ताङ्गुलप्रमाणनिर्णय:-- हस्तादि नवहस्तान्तं त्रयस्त्रिंशल्लिङ्गानि ... ५१७ तेषां नामानि ... शास्त्रोक्तलिङगानां मानसङ्ख्यानमीकरणम् ...५१७-५१८. शैलजघाटयादिलिङ्गनिर्णयः ...५१९-५२१ २०३ लिजपरीक्षा ... ...५२२-५२४ शुद्धलिङ्गम् ... ५२२ २-१५ तस्मिन् शुभाशुभचिह्मानि लांछनानि ...५२२-५२३ शल्यदोषा:-जिष्ठाम-सर्कट-गोधा-भुजङ्कगम-मूषक-कलाशकइन्द्रगोपा इति खजू-पिपीलिका--स्मृमर-वाहिका-वृश्चिक-खद्योत--कृमि-- नरोत्तमादि मण्डलदोषा: ... ५२३ १-५ ... ... ५२३
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy