SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ निम्बादिसापनविधिः। प्रथमोऽध्यायः । तुषारत्रासरन्ध्राणि यत्नाद् रत्नेषु वर्जयेत् । रेखा बिन्दुः कलकं च त्रासः काकपदं क्षतम् ॥ ३६ ॥ खद्योतो मक्षिका छायाभेदाः सन्धितुषारके । निम्नमस्तकता चेति दोषा रत्नभवास्तथा ॥ ३७ ।। स्त्रीपुनपुंसकभिदा न स्याद् रत्नेषु सर्वतः । अथ लोहम् । सौवर्ण राजतं तानं पैत्तलं कांस्यमायसम् ॥ ३८ ॥ सैसकं त्रापुष चेति लौहं बिम्बं तथाष्टधा । भुक्तिमुक्तिप्रदं हैमं लिङ्गं रौप्यं तु पुष्टिदम् ॥ ३९॥ ताम्रजं पुत्रदं विद्यात् तथैव स्यात् तु पैत्तलम् । आयुरारोग्यदं कांस्यमायसं मारणं स्मृतम् ॥ ४० ॥ सैसकं त्रापुषं चापि विद्वेषोच्चाटनादिषु। मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि ॥ ४१ ॥ पिशाचलोहान्यन्यानि कांस्यादीनीति केचन । अथ दारुः । चन्दनं देवदारुश्च शमीपिप्पलशिंशपाः ॥४२॥ खदिरासनमालूरमधूका बकुलस्तथा । पद्मकं कर्णिकारं च विप्रादीनां त्रयं त्रयम् ॥४३॥ क्रमाद् दारवलिङ्गानां विज्ञेयास्तरवः शुभाः । अथ मृदः। तीर्थक्षेत्राचलारामपुण्यदेशोद्भवां मृदम् ॥४४॥ १. 'न्ति' ख. ग. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy