SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने सर्वेष्वीशहरीशयोः पुनरिदं वार्चाशतो वाखिले दिश्यैश्यां गमयेद् यवं यत्रयुगं वार्चोद्भवं सन्धितः ॥५५॥ ब्राह्मे कौतुकमामरे न्यस्तु मूलाच स्थितामासितामीषन्मानुषसंयुते समनृदेवांशे शयानामपि । गर्भे षोडशवर्गभेदिनि पदैर्ब्रह्मं चतुर्वर्गकै स्त्रियेकोन्मितपङ्गिभिः सुरनृपैशाचान् प्रकुर्वीत वा ॥ ५६ ॥ ब्राह्मे षोडशमंशकं स्वपुरतो मध्याद् दलाढ्यैककं वामे चाप्यपहाय वह्निभुवि विम्बं स्थापयेत् स्थास्नुकम् | एवं मानुषमध्यतोऽथ गमयित्वा पृष्ठतो वामतश्रांशे स्थापयतु स्वमूलमनुबिम्बं बाहुबेरे विधौ ॥ ५७ ॥ त्रिखण्डलिङ्गस्य ततः प्रतिष्ठां (?) २०२ ब्रह्माश्ममूर्ध्नि विनिधाय पुनश्च मन्त्री | उन्नीय मन्दमथ यन्त्रगतं च पीठं [उत्तरभाग: स्थाने प्रविन्यस्तु तत्र समाहितात्मा ॥ ५८ ॥ पीठप्रतिष्ठां विनिधाय पूर्वं पश्चात् स्वबिम्बं त्वथ निष्कलेषु । सर्वेषु तत्तत्परिवारजालं सम्यक् प्रतिष्ठाप (य) तूक्तक्लृप्त्या ॥ ५९ ॥ एवं प्रतिष्ठाप्य निजेच्छयेशं संपूजयेन्नित्यमनन्यचेताः । योऽसाविहाखिलमनोरथौघं संप्राप्य याति परमायुरन्ते ( ? ) ॥ ६० ॥ १. 'र्धा' ख. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy