SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ जीर्णोद्धारः] एकोनत्रिंशोऽध्यायः । बल्यर्चा चोत्सवार्चा च तीर्थयात्रार्थकल्पिता । स्वापोत्थानकृता चेति चतस्रस्तूपबेरकाः ॥ ६१ ।। कर्मार्चा स्नपनाएं च बहुबेरेऽधिकं द्वयम् ॥ ६२ ।। इति शिल्परत्ने उत्तरभागे प्रतिष्ठाविधानं नाम अष्टाविंशोऽध्यायः ॥ अथैकोनत्रिंशोऽध्यायः। अथ जीर्णोद्धारः । आकल्पान्तस्थास्नुभावेन भक्त्या देवस्यैवं सम्प्रतिष्ठापितस्य । प्रासादादिस्वाङ्गजीर्तिर्यदि स्या दुद्धृत्यातस्तं नवाङ्गीकरोतु ॥ १ ॥ जीर्णोद्धृति स्थापितमन्त्रबिम्ब___ गृहादिजीतौ सपदीति कुर्यात् । दुःस्थोऽन्यथा चेद् विपदे तथा चेत् सुस्थोऽत्र देवो यदि सम्पदे स्यात् ।। २ ॥ जीर्णोद्धारविधिं वदामि शिथिले जीर्णेऽथ दग्धेऽथवा प्रासादे स्फुटिते विपर्ययगते लिङ्गेऽथवा चोभये । ऐशान्यां दिशि तस्य गेमभितः कृत्वा नवं मन्दिरं तत्पार्श्वे चतुरश्रकं च पुरतः कुर्यात् पुनर्मण्डपम् ॥३॥ ऐन्द्रेशानविभागे वा सोमेशा(न ? नान्तरेऽपि वा। कृत्या काष्ठमयं गेहह्मल्पं प्राकारबाह्यतः ॥ ४॥ १. 'सु' क. पाठः. २. 'रि' ग. पाठा.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy