SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठास्थानम् ] अष्टाविंशोऽध्यायः । षष्ठे सुम्भजिति प्रतिष्ठितिपदं शार्ङ्गश्वरे चाष्टमे प्रोक्तं शास्तरि षोडशे गणपतौ विंशे तथैकोत्तरे ॥ ५० ॥ * मध्ये महालिङ्गमतोऽल्पलिङ्गं नारायणः शङ्करकेशवश्च । तत्रैव षड्वक्त्रनिवासभूमिः स्याद् वासुदेवो भगिनी च पश्चात् ॥ ५१ ॥ सुखासनं सप्तपदे विदध्यादतोऽष्टमे वा हरवासुदेवः । ततः परस्मिन् मणिलिङ्गधाम व्यासस्तथैकादशरुद्रभूमिः ॥ ५२ ॥ सूर्यस्तथाग्निभिषजी वसूनां गणश्र शास्ता प्रहराणि भूयः । अष्टादशे मातृनिवासभूमि स्ततः परस्तादथवायुधानि ॥ ५३ ॥ स्याद् वाहनं सूकरवामनौ च लक्ष्मीश्र तत्रैव वसुन्धरा च । अनन्तमूर्तिप्रहराणि पञ्च पश्रादनन्तासनवाहनानि ॥ ५४ ॥ विद्येश्वराश्चानु गणेश्वराच २०१. मार्ताण्डचन्द्रौ मुनयः प्रदिष्टाः । कृत्वोदङ्मुखमत्र सूत्रमथ मध्योग द्वारविस्तारतस्तूत्कृत्याढ्यशतांशकं प्रतिगमय्योदीचि चैन्द्राग्रगम् | १. 'मके वि', २. 'त्स्यद्वा' ग. पाठः * इत आरभ्य सार्धश्लोकचतुष्टयं ख. मातृकायां न दृश्यते. P5
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy