SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ वैष्णवे वासुदेवादिपञ्चकम् ] त्रयोविंशोऽध्यायः । भास्वत्कौस्तुभमत्स्यकुण्डलविभासंभिन्नमुक्ताङ्गदं तं वन्दे शिरसा किरीटविलसन्मन्दारमालं हरिम् ॥३५॥ धन्वन्तरिभेदः-- देवं रविबिम्बस्थं मनोहराङ्गं प्रसन्नमुखकमलम् । अमृतघट सजलूकं करयुगलेनादधानममलमतिम् ॥ ३६॥ अष्टादशाक्षरीभेदःबालं नीलाम्बुदामं नवमणिविलसत्किङ्किणीजातनद्ध श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् । फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाचं प्रसन्नं गोविन्दं वन्दितेन्द्राद्यमरवरममुं पूजयेद् वासरादौ ॥३७॥ अपिचवन्धं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं मोगोपीबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् । नीलग्रीवाग्रपिञ्छाकळनसुविलसत्कुन्तलं भानुमन्तं देवं पीताम्बराढ्यं (जय ? यज) च दिनतो मध्यमहो [रमायै ॥ ३८॥ अपिच - विक्रान्त्या ध्वस्तवैरिव्रजमजितमपा(न्ता ? स्ता)वनीभारमायै रावीतं नारदाचैर्मुनिभिरनुदिनं तत्त्वनिणीतिहेतोः। सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥ ३९ ॥ अथ वा(म ? सु)देवादि(पञ्चकं ? चतुष्क) क्रमेण -- वासुदेवसङ्कर्षणौ प्रद्युम्नश्चानिरुद्धकः । स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः॥ ४० ॥ १. 'तः क्रमात् ॥' क. ग. पाठः, .
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy