SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ शिल्परने वामोरुपीठगतया निजवामहस्त न्यस्तारुणोत्पलयुजा परिरब्धदेहम् ॥ १९६ ॥ १२२ कालारिः वामेनोद्यत्तरुणहरिणं पाणिना वामभासा बिभ्रद् बधुतिरपि परेणाकठोरं कुठारम् | वक्षोदेशे त्रिशिखशिखरेणात्र कृत्वान्तकान्तं तिष्ठन्नीशो जयति शशिनाबद्धकोटीरभारः ॥ १९७ ॥ [उत्तरभागः किन्नरशिवः श्मशानस्थो मौनी बहुविधपिशाचैः परिवृतः कपर्दी कौपीनी सुसितभसितोद्धूलिततनुः । त्रिशूलाग्रे कृत्वा निखिलनृपयक्ष्माह्वयहरिं कपालानौ जुहृद् दहतु दुरितं किन्नरशिवः ॥ १९८ ॥ -- - रक्षोघ्नः त्रिशूलं परशुं चैव कपालं डमरूं तथा । बिभ्राणमुग्रवपुषं त्रिनेत्रं चन्द्रशेखरम् ॥ १९९ ॥ दंष्ट्राकरालनिनदभ्रुकुटीकुटिलाननम् । बडवामुखाग्निसदृशं देहन्तं भुवनत्रयम् ॥ २०० ॥ भूतप्रेतपिशाचादीन् भक्षयन्तं महाबलम् । एवं ध्यात्वा जपेन्नित्यं रक्षोहामिं समाहितः ॥ २०१ ॥ अथ सद्योजातादिमूर्तयः सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो वामः काश्मीरवर्णोऽभयवरदपरश्वक्षमालो विलासी । १. 'व' घ. पाठः.
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy