SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ शैवे शक्तिपञ्चाक्षरी द्वाविंशोऽध्यायः । १.२१ अथवा हावभावललितार्धनारिकं भीषणार्धमथ वा महेश्वरम् । पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये [॥ १९२ ॥ अनुष्टुप् -- अच्छस्वच्छारविन्दस्थितिरुभयकरान्तःस्थितं पूर्णकुम्भं दोभ्यो वेदाक्षमाले निजकरकमलाम्यां धटौ नित्यपूर्णौ । हाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः [॥ १९३ ॥ संवादम् - धवलनलिनराजचन्द्रमध्ये निषण्णं करविलसितपाशं साङ्कशं साभयं च । सवरदममलेन्दुक्षीरगौरं त्रिनेत्रं प्रणमत सुरवक्त्रं मङ्क्ष संवादयन्तम् ॥ १९४ ॥ शक्तिपञ्चाक्षरीमूले कल्पद्रुमस्य द्रुतकनकनिभं चारुपद्मासनस्थं वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् । सर्वालङ्कारकान्तं वरपरशुमृगाभीष्टबाहुं त्रिनेत्रं वन्दे बालेन्दुमौलिं गुहगजवदनाभ्यामुपाश्लिष्टपार्श्वम् अथवावन्दे हरं वरदशूलकपालहस्तं साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् । १., ५. 'अथवेत्यवतारितं पद्यं ध-मातृकायां न दृश्यते. २. 'क', ३. 'चूडं गु', ४. गजवदनगुहाभ्या' घ. पाठः. ___
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy