SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने अंशैश्वतुर्दशैस्तारं पार्श्वभागं तथैव च ॥ १३ ॥ द्वाविंशत्पृष्ठमानं स्यात् सप्तभागपरिभ्रमात् । भागद्वये द्विरदपृष्ठसमुक्तनीत्या १९४ वृत्तीकृते तदुभयान्तरभागदैर्घ्यम् । स्वेध्मांशतो विरहितेन गुणांशकेन वृत्तायते वितनुयात सुरवर्यधिष्ण्ये ॥ १४ ॥ [पूर्वभाग: पोढा विभज्य निजवाञ्छितमानराशिमंशायतानि परिकल्प्य षडश्रकाणि । कुर्याद् गृहं रसपुटं द्विगुणांशमानो व्यासोऽशितेऽत्र तिथिभिर्नयनांशहीनः ॥ १५ ॥ स्वाभीष्टमाने दशधा विभक्ते व्यासत्रिभागैर्द्विषडंशितेऽस्मिन् । व्यासे शरांशैर्विहितायतांस्तदश्रींश्च कुर्याद् वसुकोणधाम्नः ॥ मुखपृष्ठायते तुर्यश्रायते सुरमन्दिरे ॥ १७ ॥ शिखरे हस्तिपृष्ठे च कुर्यादग्रे ललाटिकाम् | दक्षवामायते तत्र शालाकारे ललाटिकाम् ॥ १८ ॥ पार्श्वयोः शिखरे कुर्याद् विना वात्र ललाटिकाम् । षडश्राष्टाश्रयोः कुर्याच्छिखरे भद्रनासिकाम् ॥ १९ ॥ यावन्त्यश्राणि गेहस्य तत्तन्मध्ये यथापुरम् | प्रासादसदृशं दीर्घ तदर्थं त्र्यंशिते द्वयम् ॥ २० ॥ वेदांशे गुणभागं वा भूतांशे युगभागकम् | रसांशे शरभागं वा षड्भागं गिरिभाजिते ॥ २१ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy