SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ वृत्तषडश्रादिप्रासादलक्षणम् ] अष्टात्रिंशोऽध्यायः । १९३ यस्तेन मानेन परिभ्रमय्य वृत्तात्मकं वेश्म समातनोतु ॥ ३ ॥ वृत्तव्यासे हते नागवेदवह्नयब्धिखेन्दुभिः || ४ |॥ तिथ्यश्विविबुधैर्भक्तः सुसूक्ष्मः परिधिर्भवेत् । परिधेव्यत्ययाद् यद्वा सुसूक्ष्मं व्यासमानयेत् ॥ ५ ॥ नाहार्धमानप्रचये हरिद्भिर्भक्तेऽर्णवांशैर्विततिं तनोतु । आयाममं शैऋतुसम्मितैश्च तुर्यश्रदीर्घस्य सुरालयस्य ॥ ६ ॥ अथवा गृहपरिणाहस्यार्धेन विभज्य तत्र नवधांशैः । विस्तारं चायामस्त्रिभिरृतुभिरिदं करोतु शिल्पिवरः || ७ || नाहा त करक्षैकभक्ते नवरसांशकैः । तु हस्तितुण्डस्य विस्तारं कुर्याद् वा शेषमायतम् ॥ ८ ॥ अथवा चतुर्विंशांशे नवांशैर्विस्तृतिं तथा । तिथ्यशैर्हस्तितुण्डस्य दीर्घमानमुदाहृतम् ॥ ९ ॥ अथवा गुणविस्तारं कुर्याद वा चतुरायते । चतुरायतगृहं चाथ वृत्तायतगृहं तथा ॥ १० ॥ मुखपृष्ठायतं कुर्याद् दक्षवामायतं तु वा । स्वाभीष्टे परिणाहमाननिचये धाम्नश्चतुःषष्टिभागोनेऽष्टादशधा कुंतेऽर्णवमितैरंशैः पृथक् कल्पयेत् । पार्श्वद्वन्द्वसमायती मुखततिं च व्यंशसूत्रभ्रमात प्रायः साङ्घ्रिरसांशनाहमपि पृष्ठं हस्तिपृष्ठात्मनः ॥ ११ ॥ गेहस्य नाहे कृतिभाजिते + + + + + + + + + + + + + + + + + + + + + ++1 + + + + + + ॥१२॥ + + 3 A † 4.
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy