SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९२ शिल्परने शेषं स्तूप्युदयं कार्यमेकादशतले गृहे । शान्तिकाद्यविशेषेण तत्राप्याकारभूषणैः ॥ १०७ ॥ विजयादीनि नामानि सन्त्यनेकानि लक्षणैः । [ पूर्वभागः अथ द्वादशतलम् सप्तोत्तरशतांशं तु सदनोच्चं तु कारयेत् ॥ १०८ ॥ धरातलोच्च भूतांशं नवांशं चरणोदयम् । सार्धान्यंशं तु मञ्चोच्चं पादं सार्धगजांशकम् ॥ १०९ ॥ शेषं पूर्वोक्तवत् सर्वे सदने रविभूमिके । त्रयोदशदलादीन्यप्यतः सन्ति गृहाणि हि ॥ ११० ॥ आषोडशतलं प्राह काश्यपो मुनिसत्तमः ॥ ११०३ ॥ इति शिल्परले शान्तिकादिनियमो नाम सप्तत्रिंशोऽध्यायः । Alaba अथ अष्टात्रिंशोऽध्यायः । अथ वृत्तषडश्रादिमासादलक्षणम् । युगानं वृत्तसङ्काशं चतुरायतकं पुनः । व्यश्रवृत्तं कुक्कुटाण्डसदृशं च षडकम् ॥ १ ॥ अष्टानं चाकृतिस्त्वेवं संप्तधा सुरमन्दिरे । गेहेऽल्पे परिणाहेन द्वाविंशद्भाजिते सति ॥ २ ॥ व्यासं करोतु सप्तांशैः प्रायो वृत्तात्मके गृहे । स्वाभीष्टमाने दशयुक्तसप्तशतांशिते विश्वलसच्छतांशः ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy