SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मुरुग्धं । tury : उमरातो स्वरः स्याद्वादः सिआवाओ। इ सुघ्नम् सुवो। सवे | " स्वप्नः सिविणो। 'यः हिओ [ यहो] , हिरी इ १११ अक्षर- व्यत्यय-- आ नीचे जे शब्दोमां चिह्नित अक्षरोनो परस्पर व्यत्यय--- पूर्वापरभाव-थइ जाय छे ते आपवामां आवे छे:---- अचलपुरम् . अलच पुरं । आलानः आणालो. करेणूः कणेरू। महाराष्ट्रम् मरहट्ठ । . लघुकम् हलुअं लहुअं] "ललाटम् णडालं [णलाडं वाराणसी वाणारसी। हरितालः हलिआरो हरिआलो ] हृदः द्रहो [हरो ] १ समासान्तर्गत 'स्व'श- दनुं 'सुब' ने बदले 'स' रूप थाय छ। स्वजनः सजणो २ .यः हीयो, हिट्यो-(५. पृ० २२ टिपण ) ३ हो: हिरी-(पा० पृ० १३ टिप्पण) .. . ४ जुयो पृ. ७२ ल="
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy