SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ रत्नं 5 वज्रम् वरं x 5 *श्री 942123141 nr 1n उमेरातो स्वरः 'लक्षः पलक्खो । अ भव्यः भविओ। [भवो इ मूर्खः मुरुक्खो , [ मुक्खो ] उ रयणं । [ वजं ] शार्ङ्गम् सारंग! सिरी। सुवे। श्लाघा सलाहा। 'स्निग्धम् सणिद्धं, सिणिद्धं, [निद्धं ] अ, इ स्नुषा "सुनुसा [सुण्हा, ण्हुसा सुसा ] उ 'सूक्ष्मम् मुहुमं, सुहमं । उ, अ स्नेहः सणेहो. नेहो । स्याद् सिआ १ प्लक्षः पिलखो-(प्रा. प्र० पृ. ३१ नि. ३७) २ वज्रः वजिरो-(पा० पृ. १३ टिपण ) ३ श्रीः सिरी-(पा० पृ० १३ टिप्पण) ४ श्वः सुवे, स्वे-(पा० पृ. ३३ टिप्पण) श्वः सुव-सुवे-- जुओ पृ० ४६ अमए ५ श्लाघा सिलाघा-(पा. पृ. ३१) ६ स्निग्धम् सिनितो, निद्धो-(पा. पृ० ४६ नि. ५३ ) ७ जूओ पृ० ७३ तथा ४१ ८ सूक्ष्मम्= सुखुमं--(पा. पृ. १८ टिप्पण) ९ स्नेहः सिनेहो, स्नेहो, सनेहो-(पा० पृ० ४६ नि० ५३) 5
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy