SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ [ पा० ४, सू० ७. अपिवाम । पुनः पृच्छति - अवधाविति किमिति, उत्तरयति - योग्यमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे, द्विः सक्तून् पातास्मः इति - निरवधिक इत्यनेनावबेरभावः 5 स्पष्ट एवेत्यस्याप्रवृत्तौ श्वस्तनी । पृच्छति - अर्वाग्भाग इति किमिति, योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे, द्विः सक्तून् पातास्मः इति -- अत्र यत् परमित्यनेनार्वा भागाभावः स्पष्ट एव ।। ५. ४. ६. It कलिकालसर्वशश्रीहेमचन्द्रसूरिभगवत्प्रणीते मर्ग्यं०” [७. ३. ६७.] इत्यदन्तद्वन्द्व निपातनम्, “पुण्यः सिचयनिकायरात्र वृत्रा:" [लिङ्गानु० ] इति कृतसमासान्तो रात्रिशब्दः पुंसीति पुंलिङ्गत्वम्, तेषामहो रात्राणाम् । योऽयमागामी संवत्सरस्तस्य यदवरमाग्राहण्यास्तत्र 40 | जिनपूजां करिष्यामोऽतिथिभ्यो दानं दास्यामहे इतिअग्रं हायनस्येति द्वित्रिचतुष्पूरण०" इति समासः, "पूर्वपदस्था०" [ २. ३. ६४ ] इति णत्वे, अग्रहायणमेव प्रज्ञादित्वादणि ङयाम् - भाग्रहायणी, मार्गशीर्षादारम्य वत्सरप्रवृत्तेः, मृगशीर्ष पूर्णिमेत्यर्थः । अत्रानद्यतने भविष्य- 46 त्यपि श्वस्तनी न भवति । अनुवृत्तेर्व्यावत्यं दर्शयतिएष्यतीत्येव- योऽयं संवत्सरोऽतीतस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्यंमहि इति- अत्र' 'मतीत' इत्यनेन भूतकालता दर्शितेति भविष्यत्वाभावादस्याप्रवृत्त्या भूतानद्यतने ह्यस्तन्यामध्य महीति । पुनस्तदेव दर्श- 50 यति- अवधावित्येव - योऽयमागामी निरवधिकः कालस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे इति - अत्रावषैरभावादस्याप्रवृत्त्या भविष्यदनयत श्वस्तन्यामध्येतास्महे इति । अर्वाग्भाग इत्येव- परस्मिन् विभाषा वक्ष्यते इति परसूत्रेण विकल्पेन 55 निषेध इति । पदकृत्यं पृच्छति - अनहोरात्राणामिति किंमिति- यत्राहः शब्दो रात्रिशब्दो वा प्रयुज्यते तत्राहोरात्रत्वम् । उत्तरयति- योऽयं मास आगामी तस्य योऽवर इति प्रत्युदाहरणत्रयेण त्रिविधेऽप्यहोरात्रसम्बन्धे मा भूदिति - अहोरात्राणामित्यत्र न कर्मणि 60 षष्ठी 'अहोरात्रकर्मके विभागे' इत्यथिका, अपि तु सम्बन्धसामान्ये षष्ठी, तेन यदाऽहोरात्राणामन्येन कालेन विभागः, अन्यस्य वाऽहोरात्रः, अहोरात्राणां वाऽहोरात्रः सर्वथा प्रतिषेधः फलितो भवति, तत्र 'योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्वि- 65 रध्येतास्महे' इति प्रथमे प्रत्युदाहरणं शब्दान्तरवाच्यस्य कालस्याहोरात्रविभागः, 'योऽयं त्रिशद्रात्र आगामी तस्य योऽवरोऽर्धमासस्तत्र द्विरोदनं भोक्तास्महे' इति द्वितीये अहोरात्रवाच्यस्य शब्दान्तरवाच्येन कालेन विभागः, 'योऽयं त्रिशद्रात्र आगामी तस्य योऽवरः 70 पञ्चदशरात्रस्तत्र द्विः सक्तून् पातास्मः' इति तृतीये श० म० न्यासानुसन्धानम् - कालस्या० । पूर्वसूत्रं 'सम्पूर्ण मनुवर्तते 'देशस्य' इतिवर्जम् तथा च योऽर्थो 30 निष्पन्नस्तमाह- कालस्य योऽवधिरित्यादिना । पूर्व *कस्यैव षष्ठयन्तस्य सत्त्वेन तस्यैवोभयत्रान्वयः कृतः, इह च षष्ठीद्वयं श्रूयत इत्यर्वाग्भागस्यानहोरात्राणामित्यनेन सम्बन्धी मा ज्ञायति बोधनायाह- कालस्यैवार्वाग्भागे इति । अनहोरात्राणामित्यस्य पर्युदासपरतया व्याख्या 35 नमाह - न चेत् सोऽर्वाग्भागोऽहोरात्राणां सम्बन्धी अहोरात्रवाच्यस्य कालस्याहोरात्रवाच्यकालेन विभागः । भवतीति - अहानि च रात्रयश्व- अहोरात्रा: "ऋक्सा | ननु यदि वचनमहोरात्रप्रतिषेधार्थमेवं सति योगविभागो 10 कालस्याऽनहोरात्राणाम् । ५. ४. ७. ॥ त० प्र०- कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्वावग्भागे य एष्यन्नर्थस्तत्र वर्तमानाद् धातोरनातनविहितः प्रत्ययो न भवति । अनहोरात्राणां न चेत् सोऽर्वाग्भागोऽहोरात्राणां संबन्धी भवति । योऽयमागामी 15 संवत्सरस्तस्य यववरम् आग्रहायण्यास्तत्र जिनपूजां करि २५१ घ्यामोऽतिथिभ्यो दानं दास्यामहे । एष्यतीत्येव- योऽयं संवत्सरोऽतीतस्तत्र पदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्यैमहि | अवधावित्येव - योऽयमागामी निरवधिक: कालस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । 20 अर्वाग्भाग इत्येव - परस्मिन् विभाषा वक्ष्यते । अनहो रात्राणामिति किम् ? योऽयं मास आगामी तस्य योऽवरः पश्चदशरात्रश्तत्र युक्ता द्विरध्येतास्महे, योऽयं विशवात्र आगामी तस्य योsवरोऽर्धमासस्तत्र द्विरोदनं भोक्तास्महे । aisi fत्रशद्रात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र 25 द्विः सक्तून् पातास्म इति त्रिविधेऽप्यहोरासंबन्धे मा मूत् । योगविभाग उतरार्थः । बहुवचनं कालस्येति सामानाधिकरण्यभ्रमनिरासार्थम् ॥७॥
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy