SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५० श्रीसिबहेमचन्द्रशम्दानुशासने पचमोऽध्यायः । [पा० ४, सू.१.] शश्वतोर्लङ् च [शस्तनी परोक्षा च]" [३. २. ११६.] ' तयोपादानम्, तदाह- देशस्यार्वाग्भागे इति- वक्तारं "लट् स्मे [ वर्तमाना " [ ३.२.११८. "पुरि प्रति अक्त्विमवधेः पूर्वभागस्यैव । अप्रबन्धार्थमनालुङ् चास्मे [ अद्यतनी " [ ३. २. १२२. ] इत्येत- सत्त्यर्थ च वचनमिति- न च भविष्यति देशस्यावधा सूत्रविहिता अपि प्रत्ययाः प्रतिषिध्यन्ते" इति । किन्तु वुपपदे देशस्याग्भिाग एव स्यादिति सूत्रार्थस्य सत्त्वेन 40 5 नवीनास्तु तन मन्यन्ते, तथाहि नागेशेनोक्तमुद्योते- "परं 'अप्रबन्धार्थमनासत्त्यर्थं वचनम्' इति नोचितमिति वात्वत्र मानं चिन्त्यम्, भाष्ये लङ्लूटोरेवोपक्रमे उक्तरिति । च्यम्, विधिनियमसम्भवे विधेरैव ज्यायस्त्वमिति न्यायेन अयमाशय:- भाष्ये 'नानद्यतनवत्प्रतिषेधे लङलूटो: प्रति-! तत्रापि कियाप्रबन्धसत्त्वे आसत्तौ च सत्यां पूर्वणव षेधः' इति कथनेन लिट: [परोक्षायाः ] परित्यक्तत्वात् । सिद्धेरित्याशयात् । तथा चाप्रबन्धार्थमित्यादि साधूक्त सा स्वविषये भविष्यत्येवेति कैयटोक्तविषये कि मानमिति ! मिति । पूर्वसूत्रतो नानद्यतन इति वर्तते, अनद्यतनवि-45 10 चिन्ताविषयः । स्वमतेऽनद्यतनशब्दमात्रेण सामान्यतो हितः प्रत्ययो द्विविधो हस्तनी श्वस्तनी च, तह श्वस्त विहितानामेव प्रतिषेधः, परोक्षा च परोक्षभूतानद्यतने न्या एव निषेध इति सोपपत्तिकं दर्शयति-यद्यप्यनद्यविहितेति विशेषविहिता, तनिषेधो न भवतीति स्व तन इति प्रकृतं तथापीह 'एष्यति' इति वचनात विषये सा स्यादेव । अत एव च क्तादीनामपि न प्रति- श्वस्तन्या एव निषेधः इति- भूतविहिततया हस्तन्या षेधो भवति, तेऽपि यद्यप्यनद्यतने दृष्टास्तथापि अनद्यतन' : बिषय एव नास्तीति भावः । उदाहरति- योऽयमध्वा 60 15 शब्दमात्रेण विधानाभावात् तेषां प्रतिषेधबहिर्भावात् । गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र इत्थं च सर्वमुपपन्न मिति ।। ५.४. ५.॥ द्विरोदनं भोक्ष्यामहे, द्विः सक्तून् पास्यामः इति शत्रुस्खयावधिकमार्गस्य यदवरं वलम्याः सकाशात् तत्रएष्यत्यवधौ देशस्थाऽग्भिागे। ५. ४. ६. ।।। त्याद्यर्थः, वलम्याः पूर्वमिति यावदित्यादिक्रमेण प्रयोगार्था त०प्र०-देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यवा । व्याख्येयाः, "भुज पालनाभ्यवहारयोः" "भुनजोऽत्राणे"55 र्वाग्मागे य एण्यन्नर्थस्तत्र वर्तमानाद धातोरमद्यतनवि- ।। ३. ३. ३७. ] इत्यात्मनेपदे भविष्यन्त्याः स्यामहे20 हितः प्रत्ययो न भवति । अप्रबन्धार्थमनासत्यर्थ च 4. प्रत्यये जस्य "चजः कगम्" [२.१.८६.] इति गत्वे वचनम्। यद्यप्पनद्यतन इति प्रकृत तयापहिण्यतीति। "अधोखे प्र."६१.३.५०.१ इति गस्य कत्वे "नावचनात् श्वस्तन्या एव निषेधः । योऽयमध्वा गन्तव्य आ म्यन्तस्था०" [ २. ३. १५. ] इति सस्य षत्वे च-- भोशत्रुअयात् तस्य यदवरं वलम्यास्तत्र द्विरोदनं भोक्ष्यामहे, क्ष्यामहे इति, "पां पाने" अतो भविष्यन्त्याः स्या-60 द्विः सक्तून पास्यामः। योऽयमध्वा गन्तव्य आ पाटलि-! - मसि- पास्यामः इति, द्विरिति सुच्प्रत्ययान्तम्, द्वौ 25 पुत्रात सस्य यदवरमधं [ कौशाम्ब्या: ] तत्रोदनं भो- : वाराविति तदर्थः । गन्तव्य इत्यनेन भविष्यत्कालता ध्यामहे । एष्यतीति किम् ? योऽयमध्वातिक्रान्त आ शत्रु का दर्शयति, तस्य यदवरमित्यनेनाध्वनो विभागम्, द्विरित्यअयात् तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यमहि, हिः 8. नेनापि क्रियाप्रबन्धाभावम् । उदाहरणान्तरमाह-योऽसक्तूनपिबाम । अवधाविति किम् ? योऽयमध्वा निरव । । यमध्वा गन्तव्य आ पाटलिपुत्रात् तस्य यदवरमधं 65 धिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ता- , - [ कौशाम्ब्याः ] तत्रौदनं भोक्ष्यामहे इति । पदकृत्यं 30 स्महे, द्विः सक्तून् पातास्मः। अर्वाग्भाग इति किम् ? पृच्छति- एव्यतीति किमिति, उत्तरयति- योऽयमयोऽयमध्वा गन्तव्य आ शत्रुजयात् तस्य यत् परं वलभ्या * ध्वाऽतिक्रान्त आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे, द्विः सक्तून पातास्मः ॥६॥ .... स्तत्र युक्ता द्विरध्यमहिः, द्विः सक्तूनपिबाम इतिश० म० न्यासानुसन्धानम्-एष्य० । पदानि अतिक्रान्त इत्यनेन भूतकालतां दर्शयतीति भविष्यत्त्वा-70 यथान्यायं संयोज्य सूत्र व्याख्याति- देशस्य योऽवधि- । भावान्नास्य प्रवृत्तिः, "इंक अध्ययने” इत्यतो ह्यस्तन्या 35रित्यादिना। 'देशस्य' इति पदस्य देहलीदीपकन्यायेन । महिप्रत्यये- अध्यमहि, “पां पाने" इत्यतो हस्तन्या 'अवधी, अर्वाग्भागे' इति पदाभ्यां सम्बन्धाय मध्यस्थ- मप्रत्यये "श्रौति" [ ४.२.१०८.7 इति पिबादेशे- .
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy