SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [पा० २, सू० -९.] कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्यप्रणीते ११६ ख्याते दृश्ये। ५. २. ८. ।। परोक्षे लोकविज्ञाते प्रयोक्तः शक्यदर्शने । त०प्र०-ख्याते-लोकविज्ञाते, दृश्ये-प्रयोक्तुः शक्य ह्यस्तने ह्यस्तनी प्रोक्ता चैत्रो नृपमहल्निति । दर्शने, भूतेऽनद्यतनेऽर्थे वर्तमानाद् धातोमुस्तनी विम "हनं हिंसा-गत्योः" इत्यस्य परोक्षायां जधान, क्तिर्भवति । परोक्षापवादः। अरुणत सिद्धराजोऽवन्तीन, . ह्यस्तन्यामहन्निति । अनद्यतनानुवृत्तावृत्ति दर्शयति5 अजयत् सिद्धः सौराष्ट्रान् । ख्यात इति किम् ? चकार | उदगाद अद्य आदित्यः इति-अत्रानद्यतनत्वाभाव:40 कटं चंगः । दृश्य इति किम् ? जघान कंसं किल वासु- | स्पष्ट एव ।। ५. २. ८.॥ देवः । अनद्यतन इत्येव-उदगादद्यादित्यः॥ ॥ अयदि स्मृत्यर्थे भविष्यन्ती १५. २. ६ ।। श० म० ग्यासानुसन्धानम-ख्याते० । ख्यात- त० प्र०--स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनेऽर्थे शब्दं व्याचष्टे-स्याते-लोकविज्ञाते इति-न केवलं वर्तमानात् घातोभविष्यन्ती विभक्तिर्भवति, अयदि-न 10 प्रयोक्तानविषयेऽपि तु सकललोकप्रसिद्ध। दृश्यशब्दं चेद् यच्छन्दः प्रयुज्यते । अभिजानासि देवदत्त ! कश्मी-45 व्याचष्टे-दृश्ये-प्रयोक्तः शक्यदर्शने इति - सति / रेषु वत्स्यामः, स्मरसि साधो ! स्वर्गे स्यास्यामः, एवंप्रयत्ने प्रयोक्त्रा द्रष्टुं योग्ये विषये इत्यर्थः। यत्र बुध्यसे चेतयसे अध्येष्यवगच्छसि चैत्र । कलिङ्गषु प्रयोक्त्रा सोऽयों न दृष्टः किन्तु तत्सत्त्वकाले समीप एव ममिष्यामः । अयदीति किम् ? अमिजानासि मित्र ! तस्यार्थस्य वृत्ततया दर्शनयोग्यता तस्य भवति । अत्र यत् कलिङ्गव्यवसाम ॥१॥ 15 यद्यपि प्रयोकत्राऽदृष्टत्वेन परोक्षत्वमिति परोक्षायाः प्राप्तिस्तथापि लोकल्यातत्वेन प्रयोक्ता तस्यार्थस्य श० म० ज्यासानुसन्धानम्-अयदि० । 'भूते' 50 'अनद्यतने' इति पदद्वयं पूर्वतोऽनुवृत्तम्, 'स्मृत्यर्थ' इति स्वप्रत्यक्षत्वमिव मन्यते इति तद् द्योतयितु परोक्षापवादो स्तनी विधीयत इति भावः । तदाह-परोक्षा पदं च तदर्थकधातुपरम्, स च धातुरिह सप्तम्यन्तेन पवादः इति । अरूणत् सिद्धराजोऽवन्तीन् इति निर्दिष्टत्वादुपपदं न तु प्रत्ययप्रकृतिः । तदाह-स्मृत्यर्थ 20 सिद्धराजचरितस्य प्रयोक्तग्रन्थकृत्समये सकललोकविज्ञा-- धातावुपपदे इति । अभिजानासि देवदत्त ! कश्मी रेषु वत्स्यामः इति-अत्र 'पश्य मृगो धावति' इत्यादा-55 ततया भूतत्वेन तत्र सूत्रार्थघटनमिति भाव: । "रुपी विव वाक्यार्थस्यैव स्मरणकर्मत्वम्, तथा च काश्मीराघिआवरणे" अतो ह्यस्तन्या दिवि ''रुधां स्वराच्छनो करणकास्मत्कर्तृकभूतानद्यतनकालिक स्थित्यनुकूलव्यापारनलुक् च" [ ३. ४. ८२. ] इति स्वरात् परत: अवि रूपो वाक्यार्थः कर्म स्मरणस्य, तथा च काश्मीराधिकरणकरणे नस्य णेऽडागमे धस्य ते----अरुणदिति । अज कास्मत्कतंकवर्तमानकालिकनिवासकर्मकसंबोध्यदेवदत्त25 यत् सिद्धः सौराष्ट्रान इति-"जि जये" इत्यस्य सम्बन्धिस्मरणमिति सम्पूर्णवाक्यार्थः । 'वस्' धातोभवि-60 ह्यस्तन्या दिवि-अजयदिति । पदकृत्यं पृच्छति- तीततीयत्रिकबरवचने स्यामसि प्रत्यये "सस्त: सि" ख्यात इति किमिति, उत्तरयति-चकार कटं चैत्रः [४. ३.६२. ] इति धातुसकारस्य ते----'वत्स्यामः' इति-कटादिकरणस्य साधारणकार्यतया कैश्चिदेव | इति । स्मरसि साधो ! स्वर्गे स्थास्यामः इति-इदं तत्समीपतिभिदृष्टत्वेन ज्ञातत्वेन वा न सकललोकख्या- वाक्यं जातिस्मरणज्ञानिदृष्ट्या, नहि सर्वसाधारणेन 30 तत्वं तस्येति भावः । पुनः पृच्छति-दृश्य इति जनेन पूर्वशरीरानुभूतं स्वर्गाधिकरणकं स्थानं स्मरणवि-65 किमिति , उत्तरयति--जधान कसं किल वासुदेवः षयीभवितुमर्हतीति वाक्यप्रयोगोऽनुचितः स्यादिति । इति-वासुदेवकककंसहननस्य प्रयोक्तुर्दर्शनयोग्यत्वाभावः, अतिदिशति–एवं बुध्यसे इत्यादि । यद् हेत्वर्थवाक्योतस्य तज्जन्मनो बहुकालपूर्ववृत्ततया द्रष्टुभशक्यत्वात् । । पन्यासयोः, पदकृत्यं पृच्छति-अयदीति किमिति, यदि च तत्समानकालदृत्तिरेव जनो वाक्यं प्रयुक्त तदा उत्तरयति-अभिजानासि मित्र! यत् कलिङ्गेष्व35 कंसमहन वासुदेवः' इति प्रयोग इष्ट: स्यादिति भावः।। वसामेति-अत्र यदःप्रयोगादस्याप्रवृत्त्या हस्तनी भवति। 70
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy